समाचारं
समाचारं
home> उद्योगसमाचारः> अङ्कीयपारिस्थितिकीतन्त्रे चीनस्य उदयः दक्षिण एशियायाः दक्षिणपूर्व एशियायाः च विकासं प्रवर्तयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारस्य विकासेन सह अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य माङ्गल्यं वर्धमानं वर्तते, अधिकाधिकाः कम्पनयः व्यक्तिश्च वैश्विकव्यापार-सञ्चालनस्य लक्ष्यं प्राप्तुं स्वस्य प्राधान्य-रसद-विधिरूपेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं चयनं कृतवन्तः
चीनदेशः अङ्कीयपारिस्थितिकीशास्त्रस्य क्षेत्रे अपि उदयं कुर्वन् अस्ति तथा च दक्षिण एशियायां दक्षिणपूर्व एशियायां च अङ्कीयपारिस्थितिकीशास्त्रस्य साधारणप्रगतेः प्रवर्धनार्थं महत्त्वपूर्णं बलं जातम्। राष्ट्रिय-अङ्कीय-पारिस्थितिकीतन्त्र-सूचकाङ्क-२०२४-प्रतिवेदने सूचितं यत् सिङ्गापुर-भारत-मलेशिया-इण्डोनेशिया-देशाः क्षेत्रीय-डिजिटल-विकासस्य अग्रणी-स्तराः सन्ति, तदनन्तरं वियतनाम, थाईलैण्ड्, फिलिपिन्स-देशाः च सन्ति अस्य पृष्ठतः चीनस्य दक्षिणदक्षिणपूर्व एशियादेशेषु अन्तिमेषु वर्षेषु डिजिटलपारिस्थितिकीविज्ञानस्य निर्माणे सक्रियरूपेण भागं ग्रहीतुं प्रयत्नाः सन्ति, तस्य च उल्लेखनीयाः परिणामाः प्राप्ताः
एकतः चीनीयकम्पनयः दक्षिणदक्षिणपूर्व एशियादेशेषु संचारजालस्य, आँकडाकेन्द्रस्य अन्येषां च आधारभूतसंरचनानां निर्माणे सक्रियरूपेण भागं गृहीतवन्तः, येन क्षेत्रे संजालकवरेजस्य, संचरणस्य गतिः च महत्त्वपूर्णतया सुधारः अभवत् अपरपक्षे अङ्कीयप्रौद्योगिक्याः क्षेत्रे द्वयोः पक्षयोः मध्ये आदानप्रदानं सहकार्यं च तकनीकीगोष्ठीभिः, संयुक्तसंशोधनविकासपरियोजना इत्यादिभिः अधिकाधिकं भवति, तथा च ई-वाणिज्यम्, डिजिटल-भुगतानम्, तथा स्मार्ट-नगराणि, तथा च दक्षिण-एशिया-दक्षिण-पूर्व-एशिया-योः आर्थिकविकासे योगदानं दत्तवन्तः विकासः नूतनं गतिं प्रदाति ।
चीनदेशस्य डिजिटलप्रतिभाभण्डारस्य अपि लाभः अस्ति तथा च अमेरिकादेशेन सह प्रौद्योगिकीनवाचारस्य अन्तरं क्रमेण संकुचितं कुर्वन् अस्ति। चीनस्य अर्थव्यवस्थायाः तीव्रविकासेन अन्तर्राष्ट्रीयसहकार्यस्य गहनतायाः च कारणेन दक्षिण एशियायाः दक्षिणपूर्व एशियायाः च देशाः चीनस्य अनुभवस्य प्रौद्योगिक्याः च लाभं प्राप्नुयुः, येन क्षेत्रे डिजिटलपारिस्थितिकीविज्ञानस्य विकासः आर्थिकवृद्धिः च अधिकतया प्रवर्धितः भविष्यति।
सारांशः - १.