सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> मौनरात्रिकाशस्य अधः त्रासदीयाः शब्दः

मौननिशाकाशस्य अधः दुःखदस्य शब्दः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऐतिहासिकदृष्ट्या अमेरिकादेशः चिरकालात् गोलीकाण्डैः पीडितः अस्ति, एषा घटना क्रमेण वर्धमाना अस्ति । आँकडानुसारम् अस्मिन् वर्षे ४०३ सामूहिकगोलीकाण्डाः अभवन् एतत् अकल्पनीयम् अस्ति यत् विश्वे एतादृशानां दुःखदघटनानां आवृत्तिः निःसंदेहं चिन्ताजनकम् अस्ति।

विमानयानस्य मालम् सामाजिकसुरक्षा च : द्वौ सर्वथा भिन्नौ क्षेत्रौ, परन्तु अविभाज्यौ। यद्यपि तयोः मध्ये कोऽपि सम्बन्धः नास्ति इव दृश्यते तथापि यदा वयं तस्य पृष्ठतः तन्त्रं गहनतया गच्छामः तदा द्वयोः अविभाज्यत्वं ज्ञास्यामः । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानव्यवस्था वैश्विकव्यापारस्य आर्थिकविकासस्य च आशां वहति, तथैव सामाजिकसुरक्षायाः व्यवस्थायाः च उत्तरदायित्वं च वहति

विमानस्य उड्डयनेन परिवहनस्य वेगः, सुविधा च भवति । एतत् कालस्य स्थानस्य च बाधां भङ्गयति तथा च मालस्य शीघ्रं दीर्घदूरं गन्तुं शक्नोति, तस्मात् परिवहनसमयः लघुः भवति, कार्यक्षमतायाः च उन्नतिः भवति परन्तु विमानयानमालस्य सुरक्षाविषयाः सर्वदा शाश्वतविषयः एव आसन् । मालस्य गन्तव्यस्थानं सुरक्षिततया प्राप्तुं कठोरनियमा: व्यावसायिकपरिवेक्षणं च आवश्यकम् अस्ति ।

एषा दुःखदघटना अस्मान् स्मारयति यत् सामाजिकसुरक्षायाः आर्थिकविकासस्य च निकटसम्बन्धः अस्ति। अस्माभिः चिन्तनीयं यत् विद्यमानसुरक्षाव्यवस्था गोलीकाण्डघटनानां प्रभावं प्रभावीरूपेण प्रतिरोधयितुं शक्नोति वा, सामाजिकसौहार्दं सुरक्षां च निर्वाहयितुम् अधिकप्रभाविणः उपायान् कर्तुं शक्नोति वा इति।