समाचारं
समाचारं
home> उद्योगसमाचार> परिवहनस्य प्रकाशः वाहन-उद्योगे ई-वाणिज्यस्य द्रुतवितरणस्य परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्ययुगस्य आधारशिलारूपेण ई-वाणिज्यस्य द्रुतवितरणं आधुनिकरसदस्य महत्त्वपूर्णां भूमिकां निर्वहति । एतत् ई-वाणिज्य-मञ्चानां, रसद-कम्पनीनां च संयुक्त-प्रयत्नानाम् प्रतिनिधित्वं करोति यत् ते व्यापारिभ्यः उपभोक्तृभ्यः, अन्ते च क्रय-प्रक्रियायाः कृते माल-वितरणं कुर्वन्ति ई-वाणिज्यस्य विकासेन प्रौद्योगिकी उन्नत्या च ई-वाणिज्यस्य द्रुतवितरणस्य कार्यक्षमतायाः उपयोक्तृअनुभवस्य च निरन्तरं सुधारः अभवत्, यत् ई-वाणिज्यस्य विकासाय महत्त्वपूर्णं चालकशक्तिं जातम्
परन्तु ई-वाणिज्यस्य द्रुतवितरणं केवलं सरलं परिवहनसाधनं न भवति, अपितु जटिलं परिवर्तनशीलं च प्रणाली इव अधिकं भवति । अस्मिन् गोदामात् निर्गच्छन्त्याः मालात् आरभ्य उपभोक्तृभ्यः यावत् सम्पूर्णं प्रक्रियां कवरं करोति, यत्र सर्वाणि लिङ्कानि सन्ति: वितरणविधयः, परिवहनविधयः, गोदामप्रबन्धनम्, सूचनाप्रौद्योगिकी इत्यादयः प्रौद्योगिक्याः उन्नतिः तथा च विपण्यमागधायां परिवर्तनेन सह ई-वाणिज्यस्य द्रुतवितरणं निरन्तरं अनुकूलितं भवति, उन्नयनं च क्रियते यत् विभिन्नविपण्यपरिदृश्यानां अनुकूलतां प्राप्नोति।
एतत् परिवर्तनं वाहन-उद्योगे अपि प्रतिबिम्बितम् अस्ति । पूर्वं विलासिताकारक्षेत्रे अग्रणीरूपेण बीबीए (मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी) चीनविपण्ये महत्त्वपूर्णं स्थानं धारयति स्म । परन्तु यथा यथा चीनस्य विपण्यं परिवर्तते तथा तथा नूतनाः बलाः वर्धन्ते।
स्वतन्त्रब्राण्ड्-नवशक्तयोः मध्ये स्पर्धा अधिकाधिकं तीव्रं भवति, पारम्परिकं वाहन-विपण्य-प्रतिमानं भङ्गयन् । यथा, वेन्जी, ली ऑटो इत्यादीनि नवीनशक्तयः स्वस्य सशक्त-अनुसन्धान-विकास-क्षमतायाः अभिनव-भावनायाः च कारणेन शीघ्रमेव विपण्यां महत्त्वपूर्णानि स्थानानि प्राप्तवन्तः ते उपभोक्तृभ्यः अधिकसुलभं क्रयणानुभवं प्रदातुं प्रौद्योगिक्याः उपयोगं कुर्वन्ति ।
जर्मनकारकम्पनीनां समक्षं ये आव्हानाः सन्ति तेषु सम्पूर्णस्य वाहन-उद्योगस्य कष्टानि अपि प्रतिबिम्बितानि सन्ति । तेषां सामरिकनियोजनस्य पुनर्विचारः करणीयः, नूतनाः विकासदिशाश्च अन्वेष्टव्याः। एतेषां परिवर्तनानां कारणात् ई-वाणिज्यस्य द्रुतवितरणं अपि एकं कारकं जातम् यस्य अवहेलना कर्तुं न शक्यते । भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरणं वाहन-उद्योगे अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, भविष्यस्य रसद-व्यवस्थायाः निर्माणे च योगदानं करिष्यति |.