सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> प्रकाशिकसंयोजनम् : लेजरसञ्चारः नूतनयुगं उद्घाटयति

प्रकाशीयसंयोजनानि : लेजरसञ्चारः नूतनयुगस्य आरम्भं करोति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव फ्रांसदेशस्य रक्षानवाचारसंस्थायाः "लेजर ग्राउण्ड् स्टेशन" इति प्रायोगिकपरियोजना आरब्धा । परीक्षणे फ्रांसदेशस्य प्रौद्योगिकीकम्पनी अनसीन्लैब्स् इत्यनेन न्यूनकक्षायाः नैनोउपग्रहान् वाणिज्यिकभूस्थानकान् च संयोजयितुं लेजरस्य उपयोगः कृतः । एषा प्रौद्योगिकी वायुतले सूचनां प्रसारयति इव दूरस्थगन्तव्यस्थानेषु लेजरसंकेतान् प्रसारयति । सैन्यक्षेत्रे अस्याः प्रौद्योगिक्याः महती क्षमता अस्ति तथा च सुरक्षितानि अधिककुशलसञ्चारपद्धतयः प्राप्तुं ड्रोन्-जहाज-इत्यादिषु चलमञ्चेषु नियोजितुं शक्यते

पारम्परिकरेडियोसञ्चारस्य अपेक्षया अस्याः लेजरसञ्चारप्रौद्योगिक्याः महत्त्वपूर्णाः लाभाः सन्ति । प्रथमं लेजरसंकेतानां बाधा न्यूना भवति । द्वितीयं, लेजरसञ्चारस्य अधिका सुरक्षा विश्वसनीयता च भवति यतोहि संचरणकाले लेजरसंकेतानां अन्वेषणं, अवरोधनं च कठिनं भवति, येन विभिन्नेषु वातावरणेषु विशेषतः सैन्यकार्यक्रमेषु भूमिकां निर्वहति

एषा प्रौद्योगिकी नूतनाः सम्भावनाः अपि आनयति, यथा समुद्रे नौकायानं वा उड्डयनं वा कुर्वन् दीर्घदूरेषु वास्तविकसमयसञ्चारं प्राप्तुं लेजरसञ्चारस्य उपयोगः, तस्मात् नेविगेशनसुरक्षायां परिचालनदक्षतायां च सुधारः भवति तदतिरिक्तं लेजरसञ्चारस्य उपयोगः चिकित्साक्षेत्रेषु अपि कर्तुं शक्यते, यथा दूरस्थशल्यक्रिया अथवा आपत्कालीनचिकित्सासहायता, येन पारम्परिकचिकित्सापद्धतिः परिवर्तनं भविष्यति

परन्तु लेजरसञ्चारस्य अपि केचन आव्हानाः सन्ति । तेषु मुख्यं यत् प्रौद्योगिकी अद्यापि प्रारम्भिकपदे एव अस्ति, भविष्ये बृहत्तरेषु अनुप्रयोगेषु सफलतां प्राप्तुं अग्रे विकासस्य परिष्कारस्य च आवश्यकता भविष्यति। तदतिरिक्तं लेजरसंकेताः संचरणकाले आकाशीयवातावरणेन अपि प्रभाविताः भविष्यन्ति, यथा मेघः अथवा नीहारः, व्यापकप्रयोगं प्राप्तुं अधिकं शोधं अनुकूलनं च आवश्यकम्

चुनौतीनां अभावेऽपि लेजरसञ्चारप्रौद्योगिक्याः विकासेन भविष्ये संचारप्रौद्योगिक्यां महत्त्वपूर्णः प्रभावः भवितुं निश्चितः अस्ति । मानवतायाः कृते नूतनाः सम्भावनाः आनयिष्यति, अस्माकं सूचनाप्रसारणस्य मार्गं च परिवर्तयिष्यति।