सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> सीमापारं ई-वाणिज्यस्य उल्लासः : वैश्विकविपण्ये चीनीयकम्पनयः वर्धन्ते

सीमापारं ई-वाणिज्यस्य उल्लासः : वैश्विकविपण्ये चीनीयकम्पनयः वर्धन्ते


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीन-उद्यमानां अन्तर्राष्ट्रीय-विपण्येषु विस्तारार्थं वर्धमान-प्रयत्नाः, विशेषतः दक्षिण-पूर्व-एशिया-लैटिन-अमेरिका-इत्यादीनां उदयमान-विपणानाम् तीव्र-वृद्ध्या, सीमापार-ई-वाणिज्यस्य मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् केचन स्थानीयाः ई-वाणिज्यमञ्चाः स्वस्य अद्वितीयलाभानां कारणेन द्रुतगत्या विकसितविपण्यवातावरणे उल्लेखनीयपरिणामान् प्राप्तवन्तः। उदाहरणार्थं दक्षिणकोरियादेशस्य स्थानीय ई-वाणिज्यमञ्चः कूल्पेङ्ग इत्यनेन बहवः चीनीयकम्पनयः स्वविपण्यं सम्मिलितुं आकर्षिताः सन्ति तथा च स्वस्य समृद्धस्थानीयसंसाधनैः सेवाभिः च स्थानीयकृतसञ्चालनं सफलतया कार्यान्वितम्।

परन्तु सीमापारं ई-वाणिज्यस्पर्धा अपि नूतनानि आव्हानानि आनयति । शुल्केषु परिवर्तनेन व्यापारबाधासु च परिचालनव्ययस्य वृद्धिः अभवत् तथा च विपण्यप्रवेशस्य कठिनता अपि वर्धिता अस्ति येन केषुचित् देशेषु क्षेत्रेषु च स्थानीयई-वाणिज्यमञ्चानां वृद्धिः अभवत्, येन प्रतिस्पर्धायाः दबावः तीव्रः अभवत् तस्मिन् एव काले सीमापार-ई-वाणिज्यस्य विकासेन सह, आन्तरिककम्पनीनां विदेशेषु विपण्येषु स्वक्षमतासु, रणनीत्यासु च निरन्तरं सुधारस्य आवश्यकता वर्तते, येन विपण्यपरिवर्तनानां, आव्हानानां च उत्तमप्रतिक्रिया भवति

केचन विशेषज्ञाः मन्यन्ते यत् भविष्ये चीनदेशस्य कम्पनीभिः स्थानीयकृतकार्यक्रमेषु अधिकं ध्यानं दातव्यम् । स्थानीयप्रयोक्तृभिः सह निकटसम्बन्धं स्थापयितुं स्थानीयसंसाधनानाम् सेवानां च उपयोगेन एव वयं बृहत्तरं विपण्यभागं प्राप्तुं शक्नुमः। तत्सह, अत्यन्तं प्रतिस्पर्धात्मके वातावरणे निरन्तरं विकासं कर्तुं वैश्विकविपण्यस्य अवगमनं सुदृढं कर्तुं, अधिकप्रभाविणीः रणनीतयः योजनाः च निर्मातुं अपि आवश्यकम् अस्ति

सर्वेषु सर्वेषु सीमापार-ई-वाणिज्यस्य तीव्रविकासेन वैश्विकविपण्ये चीनीयकम्पनीनां स्थितिः अधिकाधिकं स्पष्टा अभवत् । परिवहनस्य एकः कुशलः सुलभः च मार्गः इति नाम्ना एयर एक्स्प्रेस् इत्यनेन सीमापारं ई-वाणिज्यस्य महती सुविधा अभवत् तथा च चीनीयकम्पनीनां अन्तर्राष्ट्रीयविपण्ये अधिका सफलता प्राप्तुं साहाय्यं कृतम् परन्तु आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलनं, स्वस्य प्रतिस्पर्धात्मकतां च सुधारयितुम् अपि आवश्यकम् अस्ति ।