समाचारं
समाचारं
home> उद्योगसमाचारः> २०२४ बीजिंगक्रीडाभोजः : टेनिस्, टेबलटेनिस्, बास्केटबॉल च “चैम्पियनशिप” कृते स्पर्धां कुर्वन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकार्यक्रमाः अस्य प्रवृत्तेः नेतृत्वं कुर्वन्ति
२३ सितम्बर् तः ६ अक्टोबर् पर्यन्तं २०२४ तमस्य वर्षस्य चीन-टेनिस् ओपन-क्रीडायाः आयोजनं राष्ट्रिय-टेनिस्-केन्द्रे भविष्यति, यत्र विश्वस्य ४७ देशेभ्यः खिलाडयः प्रतियोगितायां भागं ग्रहीतुं आकर्षयन्ति, येषु ११ ग्राण्डस्लैम्-विजेतारः, ६ पूर्वविश्व-नम्बर-वन-क्रीडकाः च सन्ति झेङ्ग किन्वेन्, झाङ्ग ज़िझेन् च चीनीयसेनायाः नेतृत्वं करिष्यन्ति यत् ते दृढतया आक्रमणं करिष्यन्ति, प्रेक्षकाणां कृते रोमाञ्चकारीणि क्रीडाः आनयिष्यन्ति च। तस्मिन् एव काले २०६३ तमे वर्षे बीजिंगनगरं प्रत्यागतं डब्ल्यूटीटी चाइना ग्राण्डस्लैम् अपि शिजिंगशान्-मण्डलस्य शौगाङ्ग-उद्याने २६ सितम्बर्-मासतः ६ अक्टोबर्-पर्यन्तं भविष्यति
सर्वे जनाः भागं गृह्णन्ति, क्रीडायाः आनितस्य विनोदस्य आनन्दं च लभन्ते
अन्तर्राष्ट्रीयकार्यक्रमानाम् अतिरिक्तं राष्ट्रियदिवसस्य अवकाशकाले २०२४ fiba open 3×3 beijing 3-person basketball open, beijing armwrestling open इत्यादीनि सामूहिककार्यक्रमाः अपि भविष्यन्ति एताः स्पर्धाः सर्वेषां वर्गानां क्रीडकान् आकर्षयन्ति येन ते समृद्धतरं क्रीडा-अनुभवं जनसामान्यं प्रति आनयन्ति ।
संस्कृतिमनोरञ्जनस्य संलयनम्
तस्मिन् एव काले राष्ट्रियदिवसस्य समये राष्ट्रियटेनिसकेन्द्रं चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षस्य स्मरणार्थं "जाल-चीन-फ्रेञ्च-मृत्तिका-संस्कृति-प्रदर्शनी" आयोजयिष्यति, चीन-फ्रांसीसी-आदान-प्रदानस्य च अधिकं प्रचारं करिष्यति तथा च सांस्कृतिक आदानप्रदान।
क्रीडाकार्यक्रमाः नगरीयजीवनस्य स्रोतः भवन्ति
बीजिंग-नगरे क्रीडा-कार्यक्रमाः न केवलं नागरिकानां कृते आनन्दं जनयन्ति, अपितु नगरस्य जीवनशक्तिं अपि आनयन्ति । राष्ट्रदिवसस्य अवकाशस्य समये केन्द्रीय-अक्षे १० अधिकानि प्रदर्शनानि प्रदर्शितानि भविष्यन्ति, तथा च चाओयाङ्ग-मण्डले, शिजिंगशान-मण्डले अन्येषु क्षेत्रेषु च १६ आयोजनानि भविष्यन्ति, येषु ३,७५,००० प्रतिभागिनः आकर्षिताः भविष्यन्ति
मम विश्वासः अस्ति यत् एतैः अद्भुतैः क्रियाकलापैः, आयोजनैः च बीजिंग-नगरं आनन्देन, जीवनशक्तिना च परिपूर्णस्य अवकाशस्य आरम्भं करिष्यति!