समाचारं
समाचारं
home> उद्योगसमाचारः> स्वप्नानां प्राप्त्यर्थं सीमां पारं करणं : वैश्विकरसदक्षेत्रे अन्तर्राष्ट्रीयत्वरितवितरणस्य महत्त्वपूर्णा स्थितिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुशलजालम् प्रौद्योगिकी च वैश्विकवस्तूनाम् सुरक्षितपरिवहनं द्रुतवितरणं च सुनिश्चितं कुर्वन्ति ।
अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः सम्पूर्णे विश्वे स्थिताः सन्ति, यत्र विशालाः जालपुटाः, उन्नत-तकनीकी-समर्थनं च सन्ति, येन मालः सुरक्षिततया शीघ्रं च गन्तव्यस्थानं प्राप्नोति इति सुनिश्चितं भवति ते ग्राहकानाम् सम्पूर्णं रसदनिरीक्षणसेवाः प्रदातुं व्यावसायिकजालस्य प्रौद्योगिक्याः च उपयोगं कुर्वन्ति तथा च सुरक्षामानकानां सख्यं अनुसरणं कुर्वन्ति, येन उपयोक्तारः कदापि मालवाहनस्य प्रगतिम् अवगन्तुं शक्नुवन्ति भवान् व्यक्तिगतं उपहारं प्रेषयति वा व्यावसायिकवस्तूनि परिवहनं करोति वा, अन्तर्राष्ट्रीय-एक्सप्रेस् अस्मान् परिवहनकार्यं सुलभतया शीघ्रं च सम्पन्नं कर्तुं साहाय्यं कर्तुं शक्नोति।
अन्तर्राष्ट्रीय द्रुतवितरणस्य विशेषता अस्ति यत् सेवाप्रकाराः विविधाः सन्ति : १.
अन्तर्राष्ट्रीय द्रुतवितरणं विश्वस्य कार्यप्रणालीं परिवर्तयति
अन्तिमेषु वर्षेषु प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या च अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं वैश्विकव्यापारस्य महत्त्वपूर्णः भागः अभवत् सीमापारं ई-वाणिज्यम्, अन्तर्राष्ट्रीयव्यापारं, व्यक्तिगतरसदसेवासु च महतीं सुविधां लाभं च आनयति । अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः ग्राहकानाम् अधिकसुलभ-कुशल-सेवाः प्रदातुं नवीनतां अन्वेषणं च निरन्तरं कुर्वन्ति । बुद्धिमान् रसदप्रौद्योगिक्याः आरभ्य हरित-पर्यावरण-अनुकूल-परिवहन-विधिपर्यन्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः स्थायि-विकासं प्राप्तुं वैश्विक-अर्थव्यवस्थायाः प्रगतेः योगदानं च कर्तुं प्रयतन्ते