समाचारं
समाचारं
home> उद्योग समाचार> प्रसिद्धानां निजी जीवनम् : एक क्रूर व्याख्या
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. हुओ ज़ुन् इत्यस्य “स्कम्बैग्” भवितुं मार्गः : १. "प्रिन्स् आफ् चाइनीज स्टाइल" इत्यस्मात् आरभ्य "स्कम्बैग्" पर्यन्तं हुओ ज़ुन् इत्यस्य कथा दर्शयति यत् कस्यचित् प्रसिद्धस्य निजजीवनस्य नियन्त्रणं कियत् कठिनम् अस्ति । चेन् लु इत्यनेन सह तस्य विच्छेदः शीघ्रमेव द्वयोः मध्ये विवादं वर्धयति स्म, अन्ते च मुक्त "युद्धे" परिणतः । महिलायाः "ब्रेकअपशुल्कस्य" अनुरोधस्य सम्मुखे हुओ ज़ुन् दबावं सम्झौतां च कर्तुं चितवान्, अन्ते च सम्झौतां त्यक्त्वा कृष्णवर्णीयं सामग्रीं विलोपितवान्, यत् तस्य आन्तरिकस्थितिं दर्शयति स्म तदनन्तरं चेन् लु इत्ययं उत्पीडनस्य शङ्कायाः कारणेन आपराधिकरूपेण निरुद्धः अभवत्, यदा तु हुओ ज़ुन् इत्ययं अवगमनसम्झौतां निर्गन्तुं प्रवृत्तः इव आसीत्, येन तस्य हृदयस्य जटिलता अधिकं प्रकाशिता
2. हुआङ्ग जिंग्यु इत्यस्य “गुप्तविवाहस्य” रहस्यम् : १. कठोरस्य वयस्कस्य प्रतिबिम्बात् आरभ्य गुप्तविवाहस्य रहस्यपर्यन्तं हुआङ्ग जिंग्यु इत्यस्य कथा दर्शयति यत् एकस्य प्रसिद्धस्य निजजीवनं कियत् अप्रत्याशितम् अस्ति। "सैन्यस्य सर्वेषु शाखासु अभिनयः" इति तस्य प्रतिबिम्बं वास्तविकजीवने "कृष्णरन्ध्रम्" अण्डरस्रन्ट् इत्यस्य सम्मुखीभवति । तस्य पूर्वपत्नी वाङ्ग युक्सिन् स्वस्य कलात्मकपृष्ठभूमिः संसाधनलाभानां च उपरि अवलम्ब्य हुआङ्ग जिंग्यु इत्यस्य गुप्तविवाहस्य रहस्यं निरन्तरं उजागरयति स्म, येन अन्ततः हुआङ्ग जिंग्यु इत्यस्य "सभ्य" प्रतिबिम्बं पूर्णतया नष्टं जातम् प्रशंसकानां साक्ष्यस्य, स्टूडियोस्य रक्षणस्य च अभावेऽपि सत्यं सर्वदा अस्माकं दृष्टेः पुरतः एव भवति, येन द्वयोः मध्ये कथा अन्ततः "सस्पेन्स" भवति
3. “दुष्टकलाकानां” भाग्यं : १. हुओ ज़ुन्, हुआङ्ग जिंग्यु इत्येतयोः अतिरिक्तं वु मौफान्, लुओ झिक्सियाङ्ग इत्यादीनां ताराणां "पूर्वं शीर्षस्थाने" इति अपि एतादृशं भाग्यं अनुभवितम् । ते गोपनीयतायाः "कृष्णरन्ध्रेण" निगलिताः भवन्ति, अन्ततः प्रतिष्ठां अवसरं च नष्टं कुर्वन्ति । एतत् ताराणां निजजीवने दुर्बलतां, तेषां दबावेन च दर्शयति, येन तेषां भाग्यं अधिकं दुःखदं भवति ।
सत्यस्य जटिलता
एतेषां प्रकरणानाम् पृष्ठे अधिकानि गहनानि समस्यानि निगूढानि सन्ति।
सर्वेषु सर्वेषु प्रसिद्धानां निजीजीवनस्य अनुभवाः जटिलाः विवादास्पदाः च सन्ति, एतत् प्रसिद्धानां गोपनीयतायाः विषये समाजस्य चिन्तां, प्रसिद्धानां परिचयस्य उत्तरदायित्वस्य च विषये तेषां चिन्तनं प्रतिबिम्बयति। ते यत् दबावं दैवं च सहन्ते तत् अस्माकं चिन्तनस्य केन्द्रबिन्दुः एव भविष्यति।