समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचार> huawei’s “wearable war”
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१५ तमे वर्षे एप्पल् वॉच् इत्यस्य विमोचनात् आरभ्य स्मार्टघटिकाविपण्यं तीव्रगत्या विस्फोटं जातम्, येन प्रौद्योगिकीजगति "घटिकाक्रान्तिः" आरब्धा । परन्तु यथा यथा प्रौद्योगिक्याः पुनरावृत्तिः निरन्तरं त्वरिता भवति तथा तथा एप्पल् "पुनरावृत्ति-अटङ्के" अटति इव दृश्यते । कार्यप्रदर्शनस्य दृष्ट्या इदं अत्यन्तं स्थिरं जातम्, प्रतिवर्षं केवलं लघुसुधाराः एव अभवन्, येन जनाः अस्पष्टतया अपेक्षां कुर्वन्ति यत् एतत् महतीं सफलतां प्राप्नुयात्, परन्तु एतत् सर्वदा कठिनं भवति
हुवावे इत्यनेन अवसरः गृहीतः, स्वस्य दृढतया तकनीकीबलेन, विपण्यरणनीत्या च तीव्रगत्या उन्नतिः अभवत् । ते २०१७ तमे वर्षे watch gt श्रृङ्खलायाः विमोचनं आरब्धवन्तः, क्रमेण च प्रमुखाः सफलताः प्राप्तवन्तः यदा तेषां वैश्विकविपण्यभागः निरन्तरं वर्धमानः आसीत्, तदा ते उपभोक्तृभ्यः अपि प्रभाविताः अभवन् । विशेषतः हुवावे-संस्थायाः नूतनानां प्रौद्योगिकीनां प्रयोगः, यथा स्वचालितनिद्रानिरीक्षणं, उच्चरक्तचापपरिचयः च, तस्य धारणीययन्त्राणि एप्पल्-सङ्गठनेन सह तकनीकीरूपेण प्रतिस्पर्धां कर्तुं वा अपि अतिक्रान्तुं वा शक्नुवन्ति
“सपाट नवीनतायाः” युगः आगतः अस्ति
परन्तु एप्पल् इत्यनेन अद्यापि संशोधनस्य विकासस्य च प्रक्रियायां वर्तते, यत् नूतनस्वास्थ्यनिरीक्षणकार्यद्वारा स्वस्य प्रौद्योगिकीपश्चात्तापं पूरयितुं आशास्ति। यथा, उच्चरक्तचापस्य पत्ताङ्गीकरणं, निद्रा-अवरोध-निरीक्षणं, अनाक्रामक-रक्त-ग्लूकोज-निरीक्षण-प्रौद्योगिकी च, यत् स्वास्थ्य-प्रौद्योगिक्याः क्षेत्रे "पवित्र-ग्रेल्" इति गण्यते, यद्यपि एतानि कार्याणि धीरेण प्रगतिशीलाः सन्ति, तथापि ते एप्पल्-संस्थायाः दिशा एव सन्ति प्रयत्नाः ।
प्रौद्योगिकी विकास, बाजार प्रतिस्पर्धा
स्मार्टघटिकामार्गे हुवावे क्रमेण एप्पल् इत्येतत् अतिक्रम्य मार्केट् लीडरं भवति । अस्य होङ्गमेङ्ग-प्रणाली घरेलुविपण्ये तीव्रगत्या वर्धिता अस्ति तथा च ios-इत्येतत् अतिक्रम्य चीनदेशस्य द्वितीयं बृहत्तमं प्रचालनतन्त्रं जातम् ।
भविष्यस्य दृष्टिकोणम्
स्मार्ट धारणीययन्त्राणां विकासः निरन्तरं त्वरितः भविष्यति तथा च कृत्रिमबुद्धेः, क्लाउड् कम्प्यूटिङ्ग् प्रौद्योगिक्याः च प्रचारेन अधिकबुद्धिमान् अन्तरक्रियाः, आँकडासंसाधनं च प्राप्यते। एतेन नूतनेषु तकनीकीमार्गेषु, आँकडासंग्रहणपद्धतिषु, पारिस्थितिकसहकार्यस्य आवश्यकतासु च परिवर्तनं भविष्यति, येन विपण्यं अधिकं विविधतां प्राप्स्यति नूतनानां स्मार्ट-कुण्डलानां, हारानाम् इत्यादीनां उपकरणानां उद्भवः, तथैव सैमसंग-स्मार्ट-वलय-आदि-उत्पादानाम् निरन्तरं पुनरावृत्तिः, स्मार्ट-धारणीय-यन्त्राणां विकासे नूतनं अध्यायं चालयिष्यति
आव्हानानि अवसराः च
हुवावे इत्यस्य "धारणीययुद्धम्" आरब्धम् अस्ति । परन्तु भविष्यम् अद्यापि अज्ञातैः परिपूर्णम् अस्ति, प्रौद्योगिकीविकासस्य वेगः आश्चर्यजनकः अस्ति, विपण्यस्पर्धा च तीव्रः अस्ति, यत् निरन्तरं प्रतिस्पर्धात्मकः क्रीडा भविष्यति।