सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> ए-शेयर ईटीएफ-बाजारः प्रफुल्लितः अस्ति: विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरणसेवाः निवेशे सहायकाः सन्ति

ए-शेयर ईटीएफ-बाजारः प्रफुल्लितः अस्ति : विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरणसेवाः निवेशे सहायकाः सन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षिप्त परिचयअस्मिन् सप्ताहे ए-शेयर-विपण्ये प्रबल-पुनरुत्थान-प्रवृत्तिः दर्शिता, विशेषतः विदेशेषु एक्स्प्रेस्-वितरण-सेवानां समर्थनेन ए-शेयर-ईटीएफ-बाजारस्य परिमाणस्य विस्तारः निरन्तरं भवति अन्तर्राष्ट्रीयविपण्यतः धनस्य प्रवाहेन ए-शेयर ईटीएफ निवेशस्य तीव्रवृद्धिः प्रवर्धिता अस्ति । निवेशकाः ए-शेयर-विपण्ये विश्वसिन्ति, उच्चगुणवत्तायुक्तेषु ईटीएफ-उत्पादेषु च स्थानानि योजितवन्तः ।

विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणसेवा ए-शेयर ईटीएफ-बाजारस्य विकासाय समर्थनं करोति"विदेशेषु द्वारे द्वारे द्रुतवितरणम्" इत्यस्य अर्थः अस्ति यत् विदेशात् भवन्तः क्रियमाणाः मालाः व्यावसायिक-अन्तर्राष्ट्रीय-रसद-कम्पनीनां माध्यमेन प्रत्यक्षतया भवतः गृहे वितरिताः भवन्ति अस्य अर्थः अस्ति यत् भवद्भिः स्वयमेव स्वस्य आदेशं न उद्धर्तुं, जटिल-शिपिङ्ग-प्रक्रियाणां चिन्ता वा न कर्तव्या । यावत् भवन्तः आदेशं दत्त्वा "विदेशेषु द्रुतवितरणं भवतः द्वारे" सेवां चिन्वन्ति, तावत् रसदकम्पनी देशात् निर्गच्छन् संकुलात् आरभ्य भवतः द्वारपर्यन्तं सम्पूर्णस्य वितरणप्रक्रियायाः उत्तरदायी भविष्यति, येन भवन्तः सुविधाजनकं समयं च आनन्दयितुं शक्नुवन्ति -बचने अनुभव। एतेन न केवलं भवतः समयस्य ऊर्जायाः च रक्षणं भवति, अपितु सम्भाव्यक्लेशाः, जोखिमाः च परिहृताः भवन्ति । भवान् विलासिनीवस्तूनि, दैनन्दिनावश्यकतानि वा दैनन्दिनवस्तूनि वा क्रीणाति वा, भवान् "विदेशेषु द्रुतवितरणं भवतः द्वारे" सेवां सहजतया प्राप्तुं शक्नोति

निवेशरणनीतिव्याख्या : १.

  • उपभोक्तृक्षेत्रं निरन्तरं वर्धमानं वर्तते : १. उपभोक्तृक्षेत्रे महती वृद्धिक्षमता अस्ति, विपण्यां उष्णस्थानेषु अन्यतमम् अस्ति । ए-शेयर ईटीएफ-मध्ये उपभोक्तृक्षेत्रे ध्यानं महतीं वर्धितम् अस्ति विशेषतः केचन प्रोसाइकिलिक-लाभांश-आधारित-उपभोक्तृ-ईटीएफ-संस्थाः उत्तमं प्रदर्शनं कृतवन्तः, अनेकेषां निवेशकानां ध्यानं च आकर्षितवन्तः
  • अचलसम्पत्-सम्बद्धाः ईटीएफ-संस्थाः विशिष्टाः सन्ति : १. यथा यथा नीतिसमर्थनं वर्धते तथा तथा स्थावरजङ्गमविपण्यस्य पुनर्प्राप्तिः अधिका भविष्यति। ए-शेयर ईटीएफ-मध्ये रियल एस्टेट्-सम्बद्धाः ईटीएफ-संस्थाः अपि प्रबल-वृद्धि-क्षमताम् अपि दर्शयन्ति, येन निवेशकानां कृते नूतनाः निवेश-अवकाशाः प्राप्यन्ते ।
  • लाभांश-उद्योगाः निरन्तरं वर्धन्ते : १. लाभांश-उद्योगाः निवेशस्य लोकप्रियः क्षेत्रः अस्ति, उच्च-लाभांश-उद्योगेषु केचन ईटीएफ-संस्थाः अपि उत्तमं लाभं दर्शितवन्तः, येन अनेकेषां निवेशकानां ध्यानं आकर्षितम्

निवेशरणनीतिसुझावः : १.

  • विपण्यविश्लेषणस्य अनुसारं मन्यते यत् विपण्यं मूल्याङ्कनपुनर्स्थापनस्य प्रथमे बीटातरङ्गे अस्ति, तथा च उच्चगुणवत्तायुक्ताः अग्रणीः स्टॉकाः येषां मूल्याङ्कनं न्यूनं भवति तथा च गम्भीररूपेण अतिविक्रयणं भवति, ते अस्मिन् क्षणे वृद्धिशीलपूञ्जीविनियोगस्य सर्वाधिकं सम्भाव्यं दिशां भवन्ति
  • प्रोसाइक्लिक उपभोगः तथा च अचलसम्पत् श्रृङ्खला, कोयला, उपयोगिता, संचालकाः अन्ये च उच्चलाभांशयुक्ताः उद्योगाः प्रति ध्यानं ददतु, नीतीनां कार्यान्वयनप्रभावेषु च निकटतया ध्यानं ददातु मम विश्वासः अस्ति यत् विपण्यं अधिकं प्रगतिम् करिष्यति।

भविष्यं दृष्ट्वा : १.

ए-शेयर ईटीएफ-बाजारस्य निरन्तरं विकासः निरन्तरं भवति, निवेशकाः च मार्केट-प्रवृत्तिषु ध्यानं निरन्तरं दास्यन्ति, मार्केट-व्यवहारेषु सक्रियरूपेण भागं गृह्णन्ति च। नीतिसमर्थनेन तथा च विपण्यवातावरणस्य सुधारेण ए-शेयर ईटीएफ-बाजारः नूतनानां विकासस्य अवसरानां आरम्भं करिष्यति।