समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> हैकर्-जनाः कारानाम् आक्रमणं कुर्वन्ति : नेटवर्कसुरक्षादुर्बलताः नूतनं अध्यायं उद्घाटयन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किआ मोटर्स् इत्यस्य साइबरसुरक्षादुर्बलता अस्य घटनायाः केन्द्रे अस्ति, यस्याः आविष्कारः प्रथमवारं साइबरसुरक्षाविशेषज्ञेन नेइको रिवेरा इत्यनेन किआ इत्यस्मै सूचितं, यः "भूतानाम्" नाम्ना प्रसिद्धः अस्ति सः दर्शितवान् यत् - वाहनानां जालसुरक्षा अतीव दुर्बलं भवति यथा यथा गभीरं शोधं भवति तथा तथा वाहनानां जालसुरक्षादुर्बलता अधिका स्पष्टा भवति। किआ इत्यस्य ग्राहक-विक्रेता-जालस्थलानां पृष्ठभागे सरल-दुर्बलतायाः शोषणं कृत्वा, हैकर्-भ्यः विक्रेतुः समानानि अनुमतिः दत्त्वा, तेषां निर्मितस्य कस्मिन् अपि ग्राहक-खाते वाहन-विशेषतानां नियन्त्रणं पुनः नियुक्तुं शक्यते इति कारणेन एषा दुर्बलता प्राप्ता
एतस्य सम्यक् किं अर्थः ? न केवलं कारस्यैव सुरक्षासंकटः, अपितु सम्पूर्णसामाजिकसुरक्षाव्यवस्थायाः कृते अपि आव्हानं भवति । एते हैकर-अप्रवेशाः न केवलं वाहनचोरीयाः कृते खतराः सन्ति, अपितु गोपनीयता-लीक, सूचना-सुरक्षा, व्यक्तिगत-परिचय-सूचनायाः चोरी इत्यादीनां समस्यानां श्रृङ्खलां अपि जनयितुं शक्नुवन्ति
एतादृशस्य दुर्बलतायाः अस्तित्वं आधुनिकविज्ञानस्य प्रौद्योगिक्याः च विकासेन आनयितस्य जटिलतायाः, सुरक्षाक्षेत्रे मानवजातेः समक्षं स्थापितानां आव्हानानां च प्रतिबिम्बं करोति अस्मान् स्मारयति यत् यथा यथा विज्ञानं प्रौद्योगिकी च प्रगच्छति तथा तथा अस्माभिः जालसुरक्षायां अधिकं ध्यानं दातव्यं तथा च नूतनानां सुरक्षासंरक्षणपरिपाटानां निरन्तरं अन्वेषणं करणीयम्।
कार-हैकिंग् : पर्दापृष्ठे किम् अस्ति ?
उपर्युक्तविश्लेषणात् वयं पश्यामः यत् हैकर्-इत्यस्य कार-प्रवेशस्य सुरक्षा-जोखिमाः अस्माकं ध्यानस्य योग्याः सन्ति, एतत् अस्मान् स्मारयति यत् अस्माभिः सुरक्षा-विषयेषु ध्यानं दातव्यं, निरन्तरं नूतनानां सुरक्षा-समाधानानाम् अन्वेषणं च करणीयम् |. विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह सुरक्षाविषयाणि निरन्तरं गभीराणि भविष्यन्ति।