सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचार> राष्ट्रदिवसस्य आनन्दः रसदस्य "उड्डयन" वेगं बोधयति

राष्ट्रदिवसस्य आनन्दः रसदस्य "उड्डयन" वेगं बोधयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस्, एकः कुशलः द्रुतगतिः च रसदविधा इति रूपेण, क्रमेण अनेकानां कम्पनीनां व्यक्तिनां च कृते महत्त्वपूर्णः रसदविकल्पः भवति । लघुभारस्य लघुप्रमाणस्य च मालस्य शीघ्रं गन्तव्यस्थानेषु वितरितुं विमानसेवाविमानसेवानां, विमानमालवाहनसेवानां च उपयोगं करोति । एषा पद्धतिः पारम्परिक-एक्स्प्रेस्-वितरणसेवानां माङ्गं पूरयितुं असमर्थतायाः समस्यायाः प्रभावीरूपेण समाधानं कर्तुं शक्नोति । यथा, यदि वस्त्रस्य वा इलेक्ट्रॉनिक-उत्पादस्य वा शीघ्रं गन्तव्यस्थानं प्राप्तुं आवश्यकता भवति तर्हि पारम्परिक-द्रुत-वितरणं गति-आवश्यकताम् पूरयितुं न शक्नोति, परन्तु वायु-द्रुत-वितरणं कर्तुं शक्नोति

एयर एक्स्प्रेस् इत्यस्य लाभाः सन्ति : १.

  • शीघ्रं शिपिंगम् : १. एयर एक्स्प्रेस् इत्येतत् विमानस्य वेगस्य उपयोगेन अन्येभ्यः पद्धतीनां अपेक्षया शीघ्रं गन्तव्यस्थानं प्रति प्रत्यक्षतया मालस्य वितरणं करोति ।
  • परिवहनस्य न्यूनव्ययः : १. समुद्रयानस्य, स्थलपरिवहनस्य च तुलने एयरएक्स्प्रेस्-वाहनस्य परिवहनव्ययः तुल्यकालिकरूपेण न्यूनः भवति, लघुभारस्य लघु-आकारस्य च मालस्य परिवहनार्थं विशेषतया उपयुक्तः अस्ति
  • विस्तृत परिवहनपरिधिः : १. विमानसेवाः सम्पूर्णे विश्वे प्रसृताः सन्ति, ये विस्तृतक्षेत्राणि आच्छादयन्ति, विभिन्नप्रदेशानां आवश्यकतां पूरयितुं शक्नुवन्ति ।

एतेषां लाभानाम् कारणेन एयर एक्सप्रेस् अनेकानां कम्पनीनां व्यक्तिनां च कृते महत्त्वपूर्णः रसदविकल्पः, राष्ट्रदिवसस्य क्रियाकलापानाम् अनिवार्यः भागः च अभवत् ।

यथा, बालवाड़ीषु बालकानां प्रदर्शनक्रियासु प्रॉप्स्-सामग्रीणां उपयोगः आवश्यकः भवति एयर एक्स्प्रेस्-इत्यनेन एतानि प्रॉप्स्-सामग्रीणि च शीघ्रमेव बालवाड़ीं प्रति वितरितुं शक्यते येन क्रियाकलापाः सुचारुरूपेण गच्छन्ति तत्सह, एयर एक्स्प्रेस् मातापितरौ शीघ्रं उपहारं स्मृतिचिह्नं च प्राप्तुं साहाय्यं कर्तुं शक्नोति, येन राष्ट्रियदिवसस्य वातावरणं अधिकं उष्णं भवति।

अन्तिमेषु वर्षेषु यथा यथा जनाः रसददक्षतां निरन्तरं कुर्वन्ति तथा एयर एक्स्प्रेस् क्रमेण मुख्यधारायां रसदप्रतिरूपं जातम् । न केवलं दैनन्दिनजीवनस्य आवश्यकताः पूरयति, अपितु देशानाम्, प्रदेशानां च आर्थिकविकासे अपि महत्त्वपूर्णां भूमिकां निर्वहति ।