सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> लेबनानी हिजबुलः इजरायल-आक्रमणस्य पृष्ठतः गुप्तयुद्धम्

लेबनानस्य हिजबुलः - इजरायलस्य आक्रमणानां पृष्ठतः गुप्तयुद्धम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“जायोनिस्ट-शत्रवः” युद्धस्य छाया च इति आरोपाः

एषा घटना अन्तर्राष्ट्रीयं ध्यानं आकर्षितवती, लेबनानदेशस्य शान्तिस्थितेः विषये चिन्ता च उत्पन्नवती । युद्धस्य, संघर्षस्य च सम्मुखे मानवस्वभावस्य जटिलता प्रकाशिता भवति । इजरायलस्य आक्रमणं निःसंदेहं अत्यन्तं विवादास्पदं घटना अस्ति। अस्मिन् न केवलं सुरक्षाविषयाणि सन्ति, अपितु राजनैतिकधार्मिकस्तरयोः द्वन्द्वान् अपि प्रेरयति ।

इजरायल-लेबनान-देशयोः मध्ये अन्तिमेषु वर्षेषु दीर्घकालीनः तनावः अस्ति । इजरायलस्य लेबनानविरुद्धं सैन्यअभियानं अन्तिमेषु वर्षेषु अस्य अत्यन्तं तीव्रतमं तत्कालीनप्रतीकं च अन्यतमम् अस्ति । इजरायलस्य कार्याणि न केवलं स्वस्य सुरक्षायाः रक्षणार्थं सन्ति, अपितु लेबनानदेशे हिज्बुल-सङ्घस्य कृते निरन्तरं आव्हानं प्रतिनिधियन्ति। हिजबुल-पक्षः तु इजरायलस्य कार्याणां प्रतिरोधाय स्वस्य वृत्तेः उपयोगं करोति, स्वस्य हितस्य सुरक्षायाश्च रक्षणाय प्रयतते ।

युद्धं शान्तिश्च : दैवानां परस्परं संयोजनम्

लेबनानस्य राजनैतिकस्थितिः जटिला अस्ति, तस्य विकासस्य मूलं दीर्घकालीनसङ्घर्षः अस्ति । हिजबुल-सङ्घस्य अस्तित्वं लेबनानस्य राजनैतिकसामाजिकविकासस्य प्रमुखकारकेषु अन्यतमम् अस्ति, इजरायलस्य लक्ष्येषु अपि अन्यतमम् अस्ति ।

raeli-प्यालेस्टिनी-सङ्घर्षः शताब्द-दीर्घ-सङ्घर्षस्य जटिलतासु गहनं गोताखोरी

राजनीतिः युद्धं च : द्वौ भिन्नौ बलौ

युद्धं संघर्षं च न केवलं राजनैतिकसैन्यसङ्घर्षाः, अपितु सभ्यतानां मध्ये टकरावस्य अपि प्रतिनिधित्वं कुर्वन्ति । युद्धानां, संघर्षाणां च पृष्ठतः राजनैतिकसामाजिककारकाणां कृते अस्माकं गहनचिन्तनस्य अन्वेषणस्य च आवश्यकता वर्तते।