सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> विशालः एमी विभागः : सौन्दर्यसलोनतः सार्वजनिकरूपेण गन्तुं स्वप्नं यावत्, एकः भ्रमात्मकः धनक्रीडा

विशालः एमी विभागः : सौन्दर्यसलोनतः सार्वजनिकरूपेण गन्तुं स्वप्नं यावत्, एकः भ्रमात्मकः धनक्रीडा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली जिन्फेङ्ग्, एमी समूहस्य इतिहासे एतत् नाम महत्त्वपूर्णां भूमिकां निर्वहति । कम्पनीयाः पञ्जीकरणं कृत्वा प्रबन्धनव्यवस्थां स्थापयित्वा सः अन्ततः एमीविभागस्य विशालसाम्राज्यरूपेण विकसितवान् । किन्तु यथार्थं यथा कल्पितं तथा सुन्दरं नास्ति।

**जटिलमानवजालम् : **एमीविभागस्य पृष्ठतः निगूढं जटिलव्यापारप्रतिरूपं मानवसम्बन्धजालं च अस्ति। ली जिन्फेङ्गः ६० तः अधिकानां कम्पनीनां नियन्त्रणं करोति, तथा च वास्तवतः अन्येषां पक्षतः भागं धारयन्तः अथवा कानूनीव्यक्तिरूपेण कार्यं कुर्वन्तः कर्मचारिणां माध्यमेन तान् नियन्त्रयति, येन एताः कम्पनयः परस्परं सम्बद्धाः भवन्ति, हितस्य विशालं वृत्तं च निर्मान्ति

सौन्दर्यालयात् आरभ्य भोजनव्यवस्थापर्यन्तं, अन्तर्जालतः वित्तपर्यन्तं एमी समूहः विभिन्नक्षेत्रेषु कार्यं करोति । ते सार्वजनिकरूपेण गन्तुं स्वप्नद्वारा धनसाझेदारी अपि प्राप्तुं प्रयतन्ते स्म, परन्तु अन्ते ते मायास्वप्ने पतितवन्तः । ली जिन्फेङ्गस्य सामरिकसहकार्यं यथा काङ्ग्युए प्रौद्योगिक्या सह सहकार्यं, ऐमी समूहस्य जटिलं प्रतिरूपं तस्य पृष्ठतः सत्यकथां च अधिकं प्रकाशयति।

**नियामकप्रधिकारिभ्यः चेतावनी:** तथापि एमी समूहस्य विकासप्रक्रियायाः कालखण्डे नियामकप्रधिकारिभ्यः अपि संशयः अभवत्। सितम्बर २०२३ तमे वर्षे शाण्डोङ्ग प्रतिभूतिनियामकब्यूरो इत्यनेन चेतावनीपत्रं जारीकृत्य ली जिनफेङ्ग्, लुओ मिंग, निङ्ग लुहोङ्ग इत्येतयोः उपरि आरोपः कृतः यत् ते कम्पनीयाः प्रमुखमुकदमानां, मध्यस्थताप्रकरणानाम्, प्रमुखानां अतिदेयानां ऋणानां, अन्यविषयाणां च शीघ्रं प्रकटीकरणं न कृतवन्तः यथा आवश्यकता एतत् निःसंदेहं गम्भीरं खतराम् उत्पद्यते ऐमी समूहस्य भविष्यस्य विकासाय .

**अन्तिमपरिणामः:** एमी समूहस्य भाग्यस्य अन्ततः दुःखदः समाप्तिः अभवत्। लुलुओ वित्तीयसेवासमूहः एकः बेईमानः व्यक्तिः इति सूचीकृतः आसीत् तथा च उच्च-उपभोग-उद्यमान् प्रतिबन्धितवान्, तथा च झेन्झी मेइकाङ्ग-प्रौद्योगिकी अपि जमे अभवत्, तस्य अधिकांशं इक्विटी अपि नष्टवती हुआजी कैपिटल सामान्यरूपेण कार्यं कुर्वन् अस्ति ।

ली जिन्फेङ्गस्य "अर्ब-कोटि-धनं" अन्ततः निराधारं जातम्, तस्य स्वप्नः अपि कालस्य परिवर्तनेन इतिहासस्य मञ्चात् बहिः क्षीणः अभवत् । एमी-कथा न केवलं सामाजिकविकासे अवसरान्, आव्हानान् च प्रतिबिम्बयति, अपितु धनस्य शक्तिस्य च जटिलसम्बन्धस्य, इच्छायाः निगलनस्य च कथं परिहारः करणीयः इति च जनान् स्मरणं करोति