समाचारं
समाचारं
home> उद्योग समाचार> ब्रेक्जिटोत्तरः व्यापारिककठिनताः राजनैतिकदुविधाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूके-देशस्य कृते व्यापारस्य विषयाः ब्रेक्जिट्-क्रीडायाः कठिनतमेषु क्षेत्रेषु अन्यतमाः सन्ति । व्यापारनियमेषु परिवर्तनस्य कारणेन अनेकेषां उत्पादानाम् सामग्रीनां च शिपिङ्गव्ययस्य महती वृद्धिः भवति इति कारणेन अनेके यूके लघु-मध्यम-उद्यम-संस्थाः कष्टानां सामनां कुर्वन्ति । ब्रिटिश "नॉर्थईस्ट ऑनलाइन" समाचारजालस्य एकस्य प्रतिवेदनस्य स्क्रीनशॉट्
ब्रिटिश-देशस्य आन्तरिक-आपूर्ति-शृङ्खला अपि महतीं प्रभाविता अस्ति । अनेके विनिर्माणसेवा-उद्योगाः यूरोपीयसङ्घस्य कच्चामालस्य प्रौद्योगिक्याः च उपरि अवलम्बन्ते, परन्तु ब्रेक्जिट्-पश्चात् एताः आपूर्तिशृङ्खलाः भृशं प्रभाविताः सन्ति । ब्रिटिशसर्वकारेण नूतनव्यापारसौदानां माध्यमेन एताः समस्याः परिहर्तुं प्रयत्नः कृतः, परन्तु परिणामाः अद्यापि अप्रभाविणः अभवन् ।
"ब्रेक्जिट्" इत्यनेन आनिताः राजनैतिककठिनताः अपि यथा यथा कालः गच्छन्ति तथा तथा अधिकं स्पष्टाः अभवन् । अनेके जनाः मन्यन्ते यत् ब्रिटिशराजनैतिकपरिदृश्यस्य पुनः समायोजनस्य आवश्यकता वर्तते तथा च तस्य नकारात्मकप्रभावाः सामाजिकराजनैतिकक्षेत्रेषु नूतनः विषयः अभवत् केचन मन्यन्ते यत् यूरोपीयसङ्घस्य पुनः सदस्यता एव एकमात्रं विकल्पं भवति यत् अग्रे राजनैतिक-आर्थिक-सङ्घर्षं परिहरति ।
परन्तु ब्रिटिश-सर्वकारस्य "ब्रेक्जिट्"-समर्थकानां च मध्ये विरोधाभासः अद्यापि वर्तते । नूतनः ब्रिटिश-प्रधानमन्त्री स्टारमरः यूके-यूरोपीयसङ्घयोः सम्बन्धस्य पुनर्गठनार्थं सक्रियरूपेण प्रयतते, परन्तु अद्यापि सः महतीनां आव्हानानां सम्मुखीभवति । यूके-देशस्य राजनैतिकवातावरणं जटिलं अनिश्चितताभिः परिपूर्णं च अस्ति, भविष्ये तस्य विकासः कथं भविष्यति इति कालस्य परीक्षा एव अस्ति ।