सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> कार्बन उत्सर्जनभत्ताव्यापारः उदयमानबाजाराः उद्यमानाम् कृते नवीनलाभस्य अवसरान् आनयन्ति

कार्बन उत्सर्जनभत्ताव्यापारः : उदयमानबाजाराः कम्पनीभ्यः नूतनलाभस्य अवसरान् आनयन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु कार्बन-उत्सर्जनस्य भत्तेः विक्रये सूचीकृतानां कम्पनीनां सङ्ख्या भागं गृहीतवती अस्ति । यथा, हुआडियन ऊर्जा, शान्यिङ्ग् इन्टरनेशनल्, फुचुन् पर्यावरणसंरक्षणम् इत्यादीनां कम्पनीनां कार्बन उत्सर्जनकोटानां विक्रयणस्य घोषणा कृता अस्ति । एतेन पर्यावरणविनियमानाम् नीतीनां च प्रतिक्रियायां कम्पनीनां सक्रियक्रियाः प्रतिबिम्बिताः सन्ति । "कार्बन उत्सर्जनव्यापारप्रबन्धनस्य अन्तरिमविनियमानाम्" कार्यान्वयनेन कार्बनविपण्यं क्रमेण परिपक्वं भवति, उद्यमानाम् कृते नूतनानि लाभमार्गाणि च प्रदाति

कार्बन उत्सर्जन कोटा व्यापार तन्त्र

देशे "कार्बन उत्सर्जनभत्ताव्यापारस्य प्रबन्धनस्य अन्तरिमविनियमाः" निर्मिताः, येषु उद्यमानाम् विशिष्टव्यापारनियमाः संस्थागतरूपरेखा च प्रदत्ताः सन्ति अस्मिन् नियमने कार्बन उत्सर्जनभत्ताव्यापारस्य व्याप्तिः, व्यापारपद्धतयः, प्रक्रियाः च स्पष्टतया निर्धारिताः सन्ति, तथा च प्रासंगिकव्यापारसंस्थानां प्रक्रियाणां च नियमनं भवति एताः नीतयः कार्बनविपण्यस्य विकासं प्रवर्धयन्ति तथा च उद्यमाः कार्बन उत्सर्जनस्य न्यूनीकरणे तथा हरित-निम्न-कार्बन-अर्थव्यवस्थायाः विकासे सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहितवन्तः

उदयमानविपणैः प्रस्तुताः अवसराः

कार्बन उत्सर्जनकोटाव्यापारस्य उद्भवेन उद्यमानाम् कृते नूतनाः अवसराः प्राप्ताः। उत्सर्जनभत्तेः विक्रयणं कृत्वा कम्पनयः अतिरिक्तं राजस्वं अर्जयितुं शक्नुवन्ति तथा च कार्बनविपण्यस्य अग्रे विकासं प्रवर्धयितुं शक्नुवन्ति । एते लाभाः न केवलं कार्बन-उत्सर्जनस्य न्यूनीकरणे कम्पनीयाः व्ययस्य पूर्तिं कर्तुं शक्नुवन्ति, अपितु कम्पनीं प्रति नूतनानि लाभ-प्रतिमानाः, विकास-चालकाः च आनेतुं शक्नुवन्ति

भविष्यं दृष्ट्वा

यथा यथा विश्वं पर्यावरणसंरक्षणाय महत्त्वं वर्धयति तथा तथा कार्बन उत्सर्जनकोटाव्यापारविपण्यं तीव्रगत्या विकसितं भविष्यति, येन उद्यमानाम् अधिकाः नूतनाः अवसराः सृज्यन्ते। एतेन अधिकानि कम्पनयः कार्बन-उत्सर्जनस्य न्यूनीकरणे तथा हरित-निम्न-कार्बन-आर्थिक-विकासे सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयिष्यन्ति, कार्बन-तटस्थतायाः वैश्विक-लक्ष्यं च प्रवर्धयिष्यन्ति |.