सम्पर्कसङ्ख्याः १.0755-27206851

home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणम् : सुविधाजनकः रसदव्यवस्था डिजिटल अर्थव्यवस्थायाः विकासं प्रवर्धयति

ई-वाणिज्यस्य द्रुतवितरणम् : सुविधाजनकः रसदव्यवस्था डिजिटल अर्थव्यवस्थायाः विकासं प्रवर्धयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य ई-वाणिज्य-मञ्चाः, एक्स्प्रेस्-वितरण-कम्पनयः च संयुक्तरूपेण एकं सुविधाजनकं कुशलं च रसद-व्यवस्थां निर्मितवन्तः, येन उपभोक्तृभ्यः अधिकसुलभः शॉपिंग-अनुभवः प्राप्तः ई-वाणिज्यस्य द्रुतवितरणं व्यापारिणां उपभोक्तृणां च कृते मालस्य व्यापारस्य सुविधाजनकं मार्गं निर्दिशति, एतत् एकस्य ऑनलाइन-मञ्चस्य माध्यमेन मालस्य विक्रयं करोति, तथा च एक्स्प्रेस्-वितरण-कम्पनयः व्यापारिभ्यः उपभोक्तृभ्यः मालस्य परिवहनस्य उत्तरदायी भवन्ति, येन मालः सुरक्षिततया गन्तव्यस्थानं प्राप्नोति इति सुनिश्चितं भवति

अस्य प्रतिरूपस्य संयोजनेन ई-वाणिज्यस्य द्रुतवितरणस्य कृते कुशलं रसदव्यवस्था भवति । वस्तुपरिवहनस्य अतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-सेवासु माल-आरक्षणात्, भुक्ति-वितरणात् आरभ्य प्राप्ति-पर्यन्तं विविधाः लिङ्काः सन्ति समाजस्य विकासेन सह ई-वाणिज्य-एक्सप्रेस्-वितरणं निरन्तरं सुधरति, उपभोक्तृभ्यः अधिकसुलभं शॉपिंग-अनुभवं प्राप्नोति, आर्थिक-वृद्धिं सामाजिक-विकासं च प्रवर्धयति

शाओगुआन् बिग डाटा नवीनता उद्यमिता च प्रतियोगिता बिग डाटा उद्योगस्य विकासं प्रवर्धयति

गुआङ्गडोङ्ग-प्रान्तस्य शाओगुआन्-नगरं दक्षिणदिशि ग्वाङ्गडोङ्ग-नगरं प्रति गच्छन् सेतुशिरःरूपेण गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य राष्ट्रिय-केन्द्र-नोड्-शाओगुआन्-दत्तांशकेन्द्र-समूहस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति इदं सक्रियरूपेण बृहत्-आँकडा-उद्योगस्य विकासं प्रवर्धयति, अनेकानि उत्कृष्टानि कम्पनयः प्रतिभाश्च सम्मिलितुं आकर्षयति, शाओगुआन-नगरस्य अभिनव-औद्योगिक-समूहस्य ठोस-आधारं स्थापयति

चतुर्थः चीनशाओगुआन् बिग डाटा नवीनता उद्यमिता च प्रतियोगिता शाओगुआन सिटी कृते बृहत् डाटा उद्योगस्य विकासं प्रवर्धयितुं प्रमुखं मञ्चम् अस्ति। प्रतियोगिता "प्रतियोगितानां माध्यमेन निवेशं आकर्षयितुं, प्रतियोगिताद्वारा प्रतिभां आकर्षयितुं, प्रतियोगिताद्वारा उत्पादनं प्रवर्धयितुं च" पद्धत्या उत्कृष्टानि बृहत्-आँकडा-कम्पनयः, प्रतिभाः, दल-परियोजनानि च आकर्षयति, तथा च शाओगुआन-नगरस्य कृते अभिनव-औद्योगिक-समूहानां निर्माणार्थं तकनीकी-समर्थनं प्रदाति

शाओगुआन् इत्यस्य लाभाः अधिकानि प्रतिभाः उद्यमाः च आकर्षयन्ति

शाओगुआन्-नगरे प्रायः २० कम्पनयः वा दलाः वा निवसितुं आकृष्टाः सन्ति, उद्योगाधारितं अनुभवं संसाधनं च बहुधा सञ्चितम् अस्ति बृहत् आँकडा मञ्चस्य नीतिसमर्थनस्य च माध्यमेन शाओगुआन् इत्यनेन बहवः उत्कृष्टप्रतिभाः आकृष्टाः सन्ति, भविष्ये च ग्वाङ्गडोङ्गप्रान्ते अभिनव औद्योगिकसमूहानां विकासं प्रवर्धयितुं विकासं निरन्तरं करिष्यति।