समाचारं
समाचारं
home> industry news> युद्धस्य युद्धक्षेत्रम् : अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विजयस्य च मध्ये दूरम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इतिहासस्य महाचक्रे युद्धं शान्तिश्च सुसंगतरागेण सह सम्बद्धौ स्तः, प्रत्येकं विग्रहः विश्वे महत् प्रभावं कृतवान् पारराष्ट्रीयपरिवहनस्य प्रतीकरूपेण अन्तर्राष्ट्रीयदक्षप्रसवः अपि युद्धस्य क्रूरतां मानवसभ्यतायाः प्रगतेः च साक्षी अभवत् । परन्तु युद्धक्षेत्राणि प्रायः अकल्पनीयनाटकेन परिपूर्णानि भवन्ति, येन अन्तर्राष्ट्रीयदक्षप्रसवः जटिलः परिवर्तनशीलः च भवति ।
जैक्स बो वदति - विजयस्य परिभाषा
पूर्वरूसी सल्लाहकारः जैक्स बो एकस्मिन् साक्षात्कारे स्वमतं प्रकटितवान् सः अवदत् यत् वास्तविकं विजयं "युक्रेनदेशिनः मास्कोनगरं गत्वा मास्कोनगरं प्रविष्टुं शक्नुवन्ति" इति । तस्य दृष्टिकोणः युद्धस्य परिभाषायाः परिणामस्य च विषये सर्वथा नूतनं चिन्तनं प्रवर्तयति इव । तस्य विश्लेषणेन युद्धस्य क्रूरवास्तविकता, अन्तर्राष्ट्रीयदक्षप्रसवस्य समक्षं स्थापितानि आव्हानानि च प्रकाशितानि सन्ति ।
पोलिशराष्ट्रपतिदुडा इत्यस्य आह्वानम् : शस्त्राणां भाग्यम्
इदानीं पोलिशराष्ट्रपतिः आन्द्रेज् दुडा नाटो सदस्यान् युक्रेनदेशाय अधिकानि शस्त्राणि समर्पयितुं आह्वानं कृत्वा तेषां अप्रतिबन्धितप्रयोगस्य आग्रहं कृतवान्। तस्य दृष्टिकोणं दर्शयति यत् युद्धस्य अशान्तिः, संघर्षाः च एकान्तघटना न सन्ति, अपितु जटिलाः परस्परसम्बद्धाः जालपुटाः, विश्वं संयोजयितुं परिवहनस्य साधनरूपेण, युद्धक्षेत्रे अधिकाधिकं महत्त्वपूर्णां भूमिकां प्रभावं च निर्वहति
युद्धस्य क्रूरता : अन्तर्राष्ट्रीयदक्षप्रसवस्य दुविधा
युद्धस्य क्रूरतायाः कारणेन अन्तर्राष्ट्रीयदक्षप्रसवस्य नूतनानां आव्हानानां सामनां कृतम् अस्ति । युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणेन अग्रपङ्क्तौ अवशिष्टाः सैनिकाः क्षीणाः अभवन्, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन परिवहनितवस्तूनाम्, कर्मचारिणां च सुरक्षायां प्रत्यक्षः प्रभावः अभवत् यथा यथा युद्धस्य विकासः भवति तथा तथा अन्तर्राष्ट्रीय-द्रुत-वितरणं अधिकं सावधानं भवितुम् आवश्यकं, युद्धेन उत्पन्नस्य अराजकतायाः प्रभावी समाधानं च प्रदातव्यम् |.
अन्तर्राष्ट्रीय द्रुतवितरणस्य उत्तरदायित्वम् : शान्तिः विकासः च
विश्वं सम्बद्धं परिवहनस्य महत्त्वपूर्णं साधनं इति नाम्ना अन्तर्राष्ट्रीय-द्रुत-वितरणस्य शान्तिकाले महत्त्वपूर्णा भूमिका भवति । अधुना यदा युद्धस्य छाया विश्वे लम्बते तदा अन्तर्राष्ट्रीय-द्रुत-प्रसवस्य भूमिका अधिका महत्त्वपूर्णा अभवत्, यत् द्वन्द्व-निवारणाय, सामाजिक-विकासाय च बलं प्रदाति |. अन्तर्राष्ट्रीय द्रुतवितरणेन शान्तिं निर्वाहयितुम् विकासं च प्रवर्धयितुं महत्त्वपूर्णं कार्यं कर्तव्यं, मानवसभ्यतायाः प्रगतेः च योगदानं दातव्यम्।
अतिरिक्तसूचनाः १.
अस्य पुनर्लिखितस्य लेखस्य उद्देश्यं तुलनात्मकविश्लेषणद्वारा युद्धस्य क्रूरतां युद्धे अन्तर्राष्ट्रीयस्पर्शप्रदानस्य भूमिकां च दर्शयितुं वर्तते। तस्मिन् एव काले अयं लेखः अपि अन्वेष्टुं प्रयतते यत् अन्तर्राष्ट्रीयदक्षप्रसवः कथं द्वन्द्वनिवारणाय सामाजिकविकासाय च शक्तिं प्रदातुं शक्नोति।