समाचारं
समाचारं
Home> Industry News> अद्यतन-अन्तर्राष्ट्रीय-आदान-प्रदानेषु उदयमानाः सेवाः सहकार्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदक्षेत्रं उदाहरणरूपेण गृह्यताम्, सीमापारं रसदसेवानां तीव्रगत्या विकासः भवति । पूर्वं जनाः विदेशेभ्यः मालक्रयणार्थं क्लिष्टानि रसदप्रक्रियाः, दीर्घकालं प्रतीक्षां च कर्तुं प्रवृत्ताः आसन् । अधुना अनेके सीमापार-ई-वाणिज्य-मञ्चाः विदेशेभ्यः द्वारे द्वारे द्रुत-वितरण-सेवाः प्रदास्यन्ति, येन उपभोक्तृभ्यः महती सुविधा भवति । एतादृशस्य सेवायाः उद्भवः न केवलं रसदप्रौद्योगिक्याः उन्नतिः, अपितु वैश्विकव्यापारप्रतिमानयोः परिवर्तनं उपभोक्तृमागधस्य उन्नयनं च प्रतिबिम्बयति
उपभोक्तुः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणेन तेषां विश्वस्य उच्चगुणवत्तायुक्तवस्तूनि सुलभतया प्राप्तुं शक्यन्ते । व्यक्तिगतरूपेण शॉपिङ्गं कर्तुं विदेशं गन्तुं आवश्यकता नास्ति, केवलं ऑनलाइन आदेशं दत्त्वा भवतः प्रियाः उत्पादाः भवतः द्वारे एव वितरिताः भविष्यन्ति। एतेन उपभोक्तृणां विकल्पाः बहु समृद्धाः भवन्ति तथा च तेषां व्यक्तिगत, उच्चगुणवत्तायुक्तानां उत्पादानाम् आवश्यकताः पूर्यन्ते । तत्सह, उपभोक्तृभ्यः अन्तर्राष्ट्रीयविपण्यगतिशीलतायां उत्पादसूचनायां च अधिकं ध्यानं दातुं प्रेरयति, तेषां क्षितिजं विस्तृतं करोति ।
उद्यमानाम् कृते विदेशेषु द्वारे द्वारे द्रुतवितरणं सीमापारं ई-वाणिज्यस्य विकासाय दृढं समर्थनं प्रदाति । ई-वाणिज्य-कम्पनयः व्यापक-अन्तर्राष्ट्रीय-विपण्यं प्रति माल-विक्रयं कर्तुं, स्वग्राहक-आधारस्य विस्तारं कर्तुं, विक्रयं लाभं च वर्धयितुं च शक्नुवन्ति । तत्सह, एतत् उद्यमानाम् आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनं, रसददक्षतां सुधारयितुम्, तेषां प्रतिस्पर्धां वर्धयितुं परिचालनव्ययस्य न्यूनीकरणाय च प्रोत्साहयति
परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासः सुचारुरूपेण न अभवत् । अस्मिन् सीमाशुल्कनिरीक्षणं, करनीतिः, रसदव्ययः इत्यादयः बहवः विषयाः सन्ति । सीमाशुल्कनिरीक्षणस्य दृष्ट्या विभिन्नेषु देशेषु क्षेत्रेषु च नियमविनियमानाम् अन्तरं भवति, मालस्य सीमाशुल्कनिष्कासनप्रक्रिया च जटिला भवति, येन सहजतया संकुलविलम्बः वा जब्धः वा भवितुम् अर्हति करनीतिषु असङ्गतिः व्यापारिणां उपभोक्तृणां च उपरि किञ्चित् भारं स्थापयति । तदतिरिक्तं सीमापारं रसदस्य दीर्घदूरतायाः कारणात् परिवहनप्रक्रियायां जोखिमाः अनिश्चितताश्च वर्धन्ते, रसदव्ययः च तुल्यकालिकरूपेण अधिकः भवति, येन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां लोकप्रियतां किञ्चित्पर्यन्तं सीमितं भवति
विदेशेषु द्रुतवितरणसेवानां स्वस्थविकासाय सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सरकारीविभागैः अन्तर्राष्ट्रीयसहकार्यं समन्वयं च सुदृढं कर्तव्यं, एकीकृतं सीमाशुल्कनिरीक्षणं करनीतिं च निर्मातव्यं, सीमाशुल्कनिष्कासनप्रक्रियाः सरलीकर्तव्याः, व्यापारबाधानां न्यूनीकरणं च कर्तव्यम्। रसद उद्यमाः प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं, रसदसूचनाकरणस्य स्तरं सुधारयितुम्, परिवहनमार्गान् वितरणविधिषु च अनुकूलनं कुर्वन्तु, रसदव्ययस्य न्यूनीकरणं च कुर्वन्तु। ई-वाणिज्यकम्पनीभिः रसदकम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यं, उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम्, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापयितव्यम् ।
अन्तर्राष्ट्रीयसहकार्यस्य दृष्ट्या सीमापारं रसदस्य विकासेन विभिन्नदेशानां कृते अधिकसहकार्यस्य अवसराः अपि प्राप्ताः । रसदक्षेत्रे सहकार्यं सुदृढं कृत्वा देशाः संसाधनानाम् साझेदारी, परस्परस्य लाभस्य पूरकत्वं, वैश्विकव्यापारस्य समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयितुं शक्नुवन्ति यथा, "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य अन्तर्गतं मार्गे स्थितैः देशैः आधारभूतसंरचनायाः संयोजनं सुदृढं कृतम्, येन सीमापार-रसदस्य सुचारु-प्रवाहस्य दृढं गारण्टी प्रदत्ता तस्मिन् एव काले देशाः सीमापारं रसदस्य समग्रस्तरं सुधारयितुम् रसदप्रौद्योगिकीसंशोधनविकासः, प्रतिभाप्रशिक्षणादिपक्षेषु अपि सहकार्यं कर्तुं शक्नुवन्ति
संक्षेपेण, एकस्य उदयमानस्य सेवाप्रतिरूपस्य रूपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणं उपभोक्तृणां आवश्यकतानां पूर्तये, उद्यमविकासस्य प्रवर्धने, अन्तर्राष्ट्रीयसहकार्यस्य प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति यद्यपि तस्य समक्षं बहवः आव्हानाः सन्ति तथापि सर्वेषां पक्षानां संयुक्तप्रयत्नेन तस्य भविष्यस्य विकासस्य सम्भावना विस्तृता भविष्यति इति विश्वासः अस्ति ।