सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "तानि गुप्तानि "दंष्टानि" सत्यानि"

"तानि गुप्तानि "दंष्टानि" सत्यानि"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालवाहनपरिवहनं आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन तस्य कार्यक्षमतां वैश्विकप्रभावं च न्यूनीकर्तुं न शक्यते । न केवलं मालस्य परिसञ्चरणं त्वरयति, अपितु जनानां जीवनशैल्याः आर्थिकसंरचनायाः च किञ्चित् परिवर्तनं करोति । परन्तु तस्य पृष्ठतः निगूढानां समस्यानां विषये दुर्लभतया एव ध्यानं दीयते ।

विमानमालवाहनस्य जगति कालः धनम् एव । विपण्यमागधां पूरयितुं अल्पतमसमये एकस्मात् स्थानात् अन्यस्मिन् स्थाने मालस्य परिवहनस्य आवश्यकता वर्तते । एतत् लक्ष्यं प्राप्तुं विमानसेवाः मालवाहनकम्पनयः च मार्गानाम् अनुकूलनं कुर्वन्ति, परिवहनदक्षता च सुधारं कुर्वन्ति । परन्तु प्रक्रियायां केचन सुरक्षासंकटाः उपेक्षिताः भवितुम् अर्हन्ति । यथा मालस्य पॅकेजिंग् दृढं वा, परिवहनकाले तापमानं आर्द्रता च उचितं वा इत्यादि । एते तुच्छप्रतीताः विवरणाः एकदा समस्याः उत्पद्यन्ते चेत् मालस्य क्षतिं वा विलम्बं वा कर्तुं शक्नुवन्ति, येन कम्पनीयाः महती आर्थिकहानिः भवति

तत्सह विमानयानस्य, मालवाहनस्य च तीव्रविकासेन विपण्यप्रतिस्पर्धा अपि तीव्रा अभवत् । विपण्यभागस्य स्पर्धां कर्तुं केचन लघुमालवाहनकम्पनयः मूल्यानि न्यूनीकर्तुं शक्नुवन्ति, अतः सेवागुणवत्तायाः सुरक्षामानकानां च त्यागः भवति । एषा दुष्टा स्पर्धा न केवलं उद्योगस्य समग्रप्रतिबिम्बस्य क्षतिं करोति, अपितु उपभोक्तृभ्यः सम्भाव्यजोखिमान् अपि आनयति ।

अस्माकं जीवने तानि “दंष्ट्राणि” घटनानि पुनः गच्छामः । मम कन्या विद्यालये उत्पीडितः भवति, सम्भवतः विद्यालयस्य दुर्बलव्यवस्थायाः कारणात्, अथवा समाजः किशोराणां मानसिकस्वास्थ्यस्य विषये पर्याप्तं ध्यानं न ददाति इति कारणतः। विद्यालयकार्यकर्तृणां अधिकाराः हिताः च रक्षितुं न शक्यन्ते, सम्भवतः अपूर्णरोजगारव्यवस्थानां कारणात् अथवा प्रासंगिककायदानानां अभावात् वा। समाजे यः भेदभावः सम्मुखीभवनं मूकं करोति सः समाजस्य समावेशीत्वस्य अभावं प्रतिबिम्बयति। अपहरणस्य घटनायाः घटनायाः कारणात् सामाजिकसुरक्षाव्यवस्थायां लूपहोल्-अवस्थाः प्रकाशिताः ।

अतः विमानयानस्य मालस्य एतेषां विषयेषु सम्यक् कथं सम्बन्धः अस्ति ? वस्तुतः ते सर्वे एकां सामान्यघटनां प्रतिबिम्बयन्ति अर्थात् कार्यक्षमतायाः रुचिनां च अनुसरणप्रक्रियायां वयं प्रायः केषाञ्चन महत्त्वपूर्णमूल्यानां सिद्धान्तानां च अवहेलनां कर्तुं प्रवृत्ताः भवेम विमानयानव्यवस्थायां सा सुरक्षा गुणवत्ता च सामाजिकजीवने न्यायः, न्यायः, मानवतावादी च परिचर्या च।

विमानयानस्य मालवाहनस्य च विकासेन वैश्विक अर्थव्यवस्था अधिकं निकटतया सम्बद्धा अभवत् । परन्तु तत्सहकालं प्रदेशानां विकासस्य असन्तुलनं अपि वर्धयति । पश्चात्तापस्य आधारभूतसंरचनायाः कारणात् केचन विकासशीलाः देशाः विमानयानेन मालवाहनेन च आनयितानां सुविधानां अवसरानां च पूर्णतया आनन्दं प्राप्तुं असमर्थाः सन्ति, येन धनिक-दरिद्रयोः मध्ये अन्तरं अधिकं विस्तारितं भवति एतत् यथा विद्यालये केषाञ्चन बालकानां भिन्न-भिन्न-कुटुम्ब-पृष्ठभूमि-कारणात् भिन्न-भिन्न-व्यवहारः भवति । दरिद्रकुटुम्बानां बालकानां उत्पीडनस्य सम्भावना अधिका भवितुम् अर्हति ।

तदतिरिक्तं विमानयानमालवाहनेन उत्पद्यमानस्य कार्बन उत्सर्जनस्य बृहत् परिमाणं पर्यावरणस्य उपरि अपि महत् दबावं जनयति । अस्माकं जीवने प्राकृतिकसंसाधनानाम् अतिशोषणं दुरुपयोगं च सदृशम् अस्ति । आर्थिकविकासं कुर्वन्तः वयं पर्यावरणस्य रक्षणस्य उपेक्षां कुर्मः, अन्ततः महत् मूल्यं दातुं शक्नुमः ।

एतेषां विषयाणां निवारणाय अस्माभिः अस्माकं मूल्यानां व्यवहारानां च पुनः परीक्षणं करणीयम् । विमानपरिवहनस्य मालवाहनस्य च क्षेत्रे सर्वकारेण उद्यमैः च पर्यवेक्षणं सुदृढं करणीयम्, उद्योगस्य स्वस्थविकासः सुनिश्चित्य अधिककठोरसुरक्षामानकाः, विपण्यनियमाः च निर्मातव्याः। तत्सह, कार्बन-उत्सर्जनं न्यूनीकर्तुं, स्थायि-विकासं च प्राप्तुं पर्यावरण-अनुकूल-प्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च वर्धयितव्यम् |.

सामाजिकजीवने अस्माकं प्रत्येकं स्वस्य कानूनीजागरूकतां नैतिकदायित्वं च वर्धयेत्, अन्येषां अधिकारानां, गौरवस्य च सम्मानं कर्तव्यं, संयुक्तरूपेण च न्यायपूर्णं, न्यायपूर्णं, सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्मातव्यम् |. विद्यालयैः छात्राणां शिक्षां प्रबन्धनं च सुदृढं कर्तव्यं येन उत्पीडनस्य घटनाः न भवन्ति। दुर्बलसमूहानां अधिकारानां हितानाञ्च रक्षणार्थं सर्वकारेण कानूनानां नियमानाञ्च सुधारः करणीयः। एवं एव वयं तान् "कुक्कुराः ये न कूजन्ति" सहसा "दंष्टुं" परिहरितुं शक्नुमः, अस्माकं जीवनं च उत्तमं कर्तुं शक्नुमः।