सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> यू मिन्होङ्ग् तथा डोङ्ग युहुई इत्येतयोः निर्णयस्य पृष्ठतः व्यावसायिकः अशान्तिः

यु मिन्होङ्ग्, डोङ्ग युहुई इत्येतयोः निर्णयस्य पृष्ठतः व्यापारिकः अशान्तिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यू ओरिएंटलस्य संस्थापकत्वेन यू मिन्होङ्गस्य नेतृत्वशैली रणनीतिकदृष्टिः च कम्पनीविकासे प्रमुखा भूमिकां निर्वहति । तस्य विमोचनं तस्य विपण्यप्रवृत्तीनां तीक्ष्णदृष्टिकोणस्य आधारेण स्यात्, अथवा युवानां कृते अधिकान् अवसरान् दातुं वा स्यात् ।

डोङ्ग युहुई इत्यस्य करियर-महत्वाकांक्षा नूतन-पीढीयाः कर्मचारिणां व्यक्तिगत-मूल्य-साक्षात्कारस्य, करियर-विकासस्य च अन्वेषणं प्रदर्शयति । प्राच्यचयनक्षेत्रे तस्य प्रदर्शनेन निःसंदेहं मञ्चे महती यातायातस्य, प्रतिष्ठा च प्राप्ता ।

तथापि केवलं व्यक्तिगतपरिचयः, परिश्रमः च इत्यस्मात् अधिकं किमपि अत्र सम्मिलितम् अस्ति । न्यू ओरिएंटलस्य ब्राण्ड्-सञ्चयः, मार्केट्-प्रतिस्पर्धायाः दबावः, उद्योग-विकास-प्रवृत्तिः च अन्ये च बहवः कारकाः संयुक्तरूपेण ओरिएंटल-चयनस्य वर्तमान-स्थितेः आकारं दत्तवन्तः

यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः, तथैव एतत् केवलं मालस्य परिवहनं वितरणं च इति भासते, परन्तु वस्तुतः अस्मिन् जटिल-सञ्चालन-प्रतिमानाः, विपण्य-प्रतियोगिता, सेवा-अवधारणाः च सन्ति ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासः कुशलरसदजालस्य, उन्नतसूचनाप्रौद्योगिक्याः, उच्चगुणवत्तायुक्तग्राहकसेवायाः च उपरि निर्भरं भवति ।

प्राच्यचयनस्य विकासप्रक्रियायां अपि तथैव कुशलसञ्चालनस्य, सटीकसेवानां च आवश्यकता वर्तते । उपभोक्तृभ्यः समये सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य आपूर्तिशृङ्खलायाः निरन्तरं अनुकूलनं आवश्यकम् अस्ति यत् उपयोक्तृअनुभवे ध्यानं दत्तुं उच्चगुणवत्तायुक्तसेवानां माध्यमेन उपभोक्तृणां विश्वासं प्रतिष्ठां च प्राप्तुं आवश्यकम्

तत्सह, तीव्रविपण्यप्रतिस्पर्धायाः सम्मुखे प्राच्यचयनस्य निरन्तरं नवीनतां, सफलतां च कर्तुं आवश्यकता वर्तते। यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः सेवा-गुणवत्तायां सुधारं कुर्वन्ति, प्रतियोगितायां व्ययस्य न्यूनीकरणं च कुर्वन्ति, तथैव डोङ्गफाङ्ग-चयनस्य अपि अनेकेषु लाइव-स्ट्रीमिंग-वितरण-मञ्चेषु विशिष्टतां प्राप्तुं स्वस्य अद्वितीय-लाभान् अन्वेष्टुं आवश्यकम् अस्ति

संक्षेपेण वक्तुं शक्यते यत् यू मिन्होङ्ग् तथा डोङ्ग युहुई इत्येतयोः निर्णयः प्राच्यचयनस्य विकासप्रक्रियायां महत्त्वपूर्णः नोड् अस्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अनुभवात् पाठात् च शिक्षणं प्राच्यचयनस्य भविष्यस्य विकासाय उपयोगी प्रेरणाम् अदातुम् अर्हति।