सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> RMB विनिमयदरस्य आकस्मिकवृद्धिः तथा रसद-उद्योगस्य सम्भाव्यः चौराहा

आरएमबी-विनिमयदरस्य आकस्मिकवृद्धिः, रसद-उद्योगस्य सम्भाव्यं परस्परं संयोजनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विनिमयदरेषु परिवर्तनं अन्तर्राष्ट्रीयव्यापारस्य व्ययस्य लाभस्य च प्रभावं करोति । यदा आरएमबी मूल्याङ्कनं करोति तदा आयातितवस्तूनाम् मूल्यं तुल्यकालिकरूपेण न्यूनीकरोति ये रसदकम्पनीनां कृते आयातितकच्चामालस्य अथवा भागानां उपरि अवलम्बन्ते, एतस्य अर्थः क्रयणव्ययस्य न्यूनता भवितुम् अर्हति, अतः तेषां लाभप्रदतायां सुधारः भवति परन्तु निर्यात-उन्मुख-रसद-कम्पनीनां कृते आरएमबी-प्रशंसया अन्तर्राष्ट्रीय-विपण्ये तेषां मूल्य-प्रतिस्पर्धा न्यूना भवितुम् अर्हति यतः विदेशीय-मुद्रासु निर्धारित-सेवाः अधिक-महत्त्वपूर्णाः भवन्ति

एयर एक्सप्रेस् उदाहरणरूपेण गृह्यताम् यद्यपि इदं द्रुतं कार्यकुशलं च अस्ति तथापि तस्य व्ययः तुल्यकालिकरूपेण अधिकः अस्ति । विनिमयदरेषु उतार-चढावः विमानन-इन्धनस्य मूल्यं, विमानस्य पट्टे-व्ययस्य, अन्तर्राष्ट्रीयमार्गस्य परिचालनव्ययस्य च प्रभावं कर्तुं शक्नोति । यदा आरएमबी इत्यस्य मूल्यं वर्धते तदा विदेशेषु इन्धनक्रयणस्य विमानस्य पट्टे च विमानसेवानां व्ययः न्यूनीभवति, येन परिचालनदबावस्य न्यूनीकरणे सहायकं भविष्यति तथा च एयरएक्स्प्रेस् परिवहनमूल्यानि अपि न्यूनीकर्तुं शक्यन्ते, तेषां विपण्यप्रतिस्पर्धा च वर्धयितुं शक्यते

अपरपक्षे आरएमबी-विनिमयदरे परिवर्तनेन रसदकम्पनीनां निवेशनिर्णयान् अपि प्रभावितं भविष्यति । आरएमबी-प्रशंसायाः कालखण्डे कम्पनयः विदेशेषु निवेशं वर्धयितुं, उन्नत-रसद-उपकरणं प्रौद्योगिकी च क्रेतुं, अथवा अन्तर्राष्ट्रीय-बाजार-विस्तारार्थं विदेशीय-रसद-कम्पनीनां अधिग्रहणं कर्तुं अधिकं प्रवृत्ताः भवितुम् अर्हन्ति एतादृशः निवेशव्यवहारः न केवलं कम्पनीयाः स्वस्य सेवास्तरं परिचालनदक्षतां च सुधारयितुं साहाय्यं करोति, अपितु अन्तर्राष्ट्रीयबाजारेण सह घरेलुरसद-उद्योगस्य एकीकरणं सुदृढं करोति

तस्मिन् एव काले विनिमयदरस्य उतार-चढावः उपभोक्तृणां क्रयणव्यवहारं उपभोगस्य अपेक्षां च प्रभावितं करिष्यति । यदा आरएमबी-मूल्यं वर्धते तदा आयातितवस्तूनाम् उपभोक्तृमागधा वर्धयितुं शक्यते, तस्मात् सीमापार-ई-वाणिज्यस्य विकासः उत्तेजितः भवति । एतेन एयरएक्स्प्रेस् इत्यादिषु रसदव्यापारेषु अधिका परिवहनमागधा भविष्यति, उद्योगस्य समृद्धिः च प्रवर्तते। परन्तु यदि विनिमयदरे अत्यधिकं उतार-चढावः भवति अथवा अस्थिरः भवति तर्हि तस्य कारणेन विपण्य-अनिश्चितता वर्धते तथा च उपभोक्तारः व्यवसायाः च प्रतीक्षा-दृष्टि-वृत्तिम् अङ्गीकुर्वन्ति, अतः रसद-व्यापारस्य वृद्धिः निरुद्धा भवति

सारांशतः यद्यपि आरएमबी-विनिमयदरस्य आकस्मिकवृद्धिः वित्तीयक्षेत्रे एकः घटना इति भासते तथापि रसद-उद्योगेन सह विशेषतः एयर-एक्सप्रेस्-व्यापारेण सह अविच्छिन्नरूपेण सम्बद्धः अस्ति रसदकम्पनीनां विनिमयदरपरिवर्तने निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च विपण्यपरिवर्तनस्य अनुकूलतायै व्यावसायिकरणनीतयः लचीलेन समायोजितुं च आवश्यकाः सन्ति तथा च स्थायिविकासः प्राप्तुं आवश्यकता वर्तते।