समाचारं
समाचारं
Home> उद्योगसमाचारः> यू मिन्होङ्ग् तथा डोङ्ग युहुई इत्येतयोः विकल्पाः प्राच्यचयनस्य भविष्यस्य दिशां प्रभावितयन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यू ओरिएंटलस्य संस्थापकत्वेन यू मिन्होङ्गस्य निर्णयानां प्रायः दूरगामी प्रभावः भवति । तस्य विमोचनं सरलं निवृत्तिः न, अपितु रणनीतिकविन्यासस्य समायोजनम् एव । एतत् कदमः विपण्यस्य तीक्ष्णदृष्टिः, निगमविकासाय दीर्घकालीननियोजना च आधारितः अस्ति । डोङ्ग युहुई इत्यस्य करियर-महत्वाकांक्षायाः कारणात् प्राच्यचयनस्य नूतनं जीवनं सम्भावना च प्रविष्टा अस्ति । स्वस्य अद्वितीयेन आकर्षणेन प्रतिभायाश्च सः अनेकेषां उपभोक्तृणां ध्यानं आकर्षितवान्, प्राच्यचयनस्य उज्ज्वलं व्यापारपत्रं च अभवत् ।
तथापि एषः परिवर्तनः अनेकानि आव्हानानि अपि आनयति । यथा, विद्यमानलाभान् निर्वाहयन् व्यापारस्य निरन्तरं नवीनतां विस्तारं च कथं करणीयम् इति सामान्यलक्ष्याणि प्राप्तुं व्यक्तिगतविकासस्य दलसहकार्यस्य च सन्तुलनं कथं करणीयम्;
तस्मिन् एव काले वयं व्यापारक्षेत्राणां विस्तृतपरिधिं प्रति अपि अस्माकं दृष्टिकोणस्य विस्तारं कर्तुं शक्नुमः । वैश्वीकरणस्य तरङ्गे उद्यमानाम् विकासः अन्तहीनः मैराथन् इव अस्ति । अन्तर्राष्ट्रीय द्रुतवितरण-उद्योगस्य उदयः तस्य स्पष्टं उदाहरणम् अस्ति । भौगोलिकप्रतिबन्धान् भङ्गयति, मालस्य शीघ्रं विश्वे परिभ्रमणं च करोति । इदं डोङ्गफाङ्ग-चयनस्य सम्मुखे प्राप्तस्य अवसरस्य इव अस्ति यावत् वयं समयस्य नाडीं गृहीत्वा नूतनानां प्रौद्योगिकीनां मञ्चानां च सदुपयोगं कर्तुं शक्नुमः तावत् वयं लीपफ्रॉग् विकासं प्राप्तुं शक्नुमः |.
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य कुशल-सञ्चालनं उन्नत-रसद-प्रौद्योगिक्याः, सम्पूर्ण-वितरण-जालस्य च उपरि निर्भरं भवति । एतत् लाइव स्ट्रीमिंग् क्षेत्रे Oriental Selection इत्यस्य विकासस्य सदृशम् अस्ति । मालस्य लाइव वितरणार्थं उपभोक्तृभ्यः समये सटीकतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य दृढं आपूर्तिशृङ्खलासमर्थनस्य आवश्यकता वर्तते। यथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन मार्गानाम् अनुकूलनं कृत्वा परिवहनदक्षतायां सुधारं कृत्वा व्ययस्य न्यूनीकरणं भवति, तथैव प्राच्यचयनस्य अपि प्रतिस्पर्धासुधारार्थं आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनस्य आवश्यकता वर्तते
अपि च, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः विपण्यपरिवर्तनस्य प्रतिस्पर्धात्मकदबावानां च सम्मुखे नवीनतां सुधारं च निरन्तरं कुर्वन् अस्ति । यथा, व्यक्तिगतसेवाः प्रारम्भं कुर्वन्तु, सटीकविपणनार्थं बृहत्दत्तांशस्य उपयोगं कुर्वन्तु इत्यादयः । प्राच्यचयनम् अनुभवात् अपि शिक्षितुं शक्नोति, उपभोक्तृणां आवश्यकतानां अन्वेषणं निरन्तरं कर्तुं शक्नोति, अधिकलक्षितानि उत्पादानि सेवाश्च प्रदातुं शक्नोति।
संक्षेपेण यु मिन्होङ्गस्य मुक्तिः, डोङ्ग युहुई इत्यस्य महत्त्वाकांक्षायाः च प्राच्यचयनस्य नूतनः अध्यायः उद्घाटितः । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकास-अनुभवेन प्राच्यचयनस्य कृते अपि उपयोगी सन्दर्भः प्रदत्तः, येन भविष्ये अधिकं स्थिरं भवितुं साहाय्यं कृतम् अस्ति