समाचारं
समाचारं
Home> Industry News> "आर्थिक दृष्टिकोणतः नवीन उद्योगप्रवृत्तयः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य व्यापारस्य च महत्त्वपूर्णसमर्थनरूपेण विमानपरिवहन-उद्योगस्य विकास-प्रवृत्तिः अपि स्थूल-आर्थिक-वातावरणेन गभीररूपेण प्रभाविता अस्ति यद्यपि वित्तीयक्षेत्रे बंधकव्याजदराणां विषये दूरं दृश्यते तथापि वस्तुतः सम्भाव्यः सम्बन्धः अस्ति । यथा, आर्थिकवातावरणे परिवर्तनेन उद्यमानाम् परिचालनव्ययः, विपण्यमागधा च प्रभाविता भवितुम् अर्हति, तस्मात् वायुमालस्य आपूर्ति-माङ्ग-सम्बन्धः प्रभावितः भवितुम् अर्हति अधिकस्थूलदृष्ट्या आर्थिकनीतिषु समायोजनं प्रायः पूंजीप्रवाहस्य निवेशप्रवृत्तेः च दिशां परिवर्तयति, येन विमानपरिवहनमूलसंरचनानिर्माणे निवेशे परिवर्तनं भवितुम् अर्हति, येन सम्पूर्णस्य उद्योगस्य विकासस्य गतिः, परिमाणं च प्रभावितं भवति
विद्यमान बंधकव्याजदरेषु न्यूनता केचन धनराशिः अचलसम्पत्बाजारात् बहिः प्रवाहितुं प्रेरितुं शक्नोति तथा च नूतननिवेशस्य अवसरान् अन्वेष्टुं शक्नोति। धनस्य एषः भागः वास्तविक-अर्थव्यवस्थायां प्रवाहितुं शक्नोति, यत्र विनिर्माण-सेवा-उद्योगाः अन्ये च क्षेत्राणि सन्ति । विमानपरिवहन-उद्योगस्य कृते यदि प्रासंगिकाः कम्पनयः अधिकं निवेश-समर्थनं प्राप्तुं शक्नुवन्ति तर्हि प्रौद्योगिकी-अनुसन्धानं विकासं च उपकरण-अद्यतनं च वर्धयितुं, परिवहन-दक्षतां सेवा-गुणवत्तां च सुधारयितुम्, तस्मात् च विपण्य-प्रतिस्पर्धां वर्धयितुं च सम्भवति तस्मिन् एव काले व्याजदरेषु समायोजनेन उपभोक्तृणां उपभोगव्यवहारः, बचतप्रवृत्तयः च प्रभाविताः भवितुम् अर्हन्ति । यदि उपभोक्तारः बंधकस्य दबावस्य न्यूनतायाः कारणेन उपभोगं वर्धयन्ति तर्हि सक्रियवस्तूनाम् परिसञ्चरणं चालयिष्यति, तस्मात् वायुमालस्य माङ्गल्यं वर्धते । अपरपक्षे यदि उपभोक्तारः बचतार्थं अधिकं प्रवृत्ताः भवन्ति तथा च विपण्यस्य उपभोगः संकुचति तर्हि वायुमालव्यापारस्य परिमाणं किञ्चित्पर्यन्तं दमितं भवितुम् अर्हति
अपरं तु विमानयान-उद्योगाय आर्थिकवातावरणस्य स्थिरता महत्त्वपूर्णा अस्ति । यदि विद्यमानबन्धकव्याजदरेषु न्यूनता अचलसम्पत्विपण्यं स्थिरीकर्तुं साहाय्यं कर्तुं शक्नोति तथा च समग्र अर्थव्यवस्थायाः स्थिरवृद्धिं निर्वाहयितुं शक्नोति तर्हि विमानपरिवहन-उद्योगस्य कृते उत्तमं विकासवातावरणं निर्मास्यति |. स्थिर आर्थिकवातावरणस्य अर्थः स्थिरव्यापारस्य विपण्यमागधस्य च अर्थः भवति, यत् दीर्घकालीनविकासरणनीतयः निवेशयोजनानि च निर्मातुं वायुमालवाहककम्पनीनां कृते अनुकूलं भवति तद्विपरीतम्, यदि बंधकव्याजदरेषु समायोजनेन आर्थिक-उतार-चढावः प्रवर्तते तर्हि तस्य कारणेन विपण्य-अनिश्चितता वर्धते, तथा च व्यापारिभिः उपभोक्तृभिः च विमानयानस्य माङ्गलिका अपि अधिका अस्थिरता भविष्यति, येन विमानयान-उद्योगाय जोखिमाः, आव्हानानि च उत्पद्यन्ते
सारांशतः यद्यपि आर्थिकदैनिकस्य विद्यमानस्य बंधकव्याजदराणां न्यूनतायाः चिन्ता मुख्यतया वित्तीयक्षेत्रे केन्द्रीभूता अस्ति तथापि तया कृता श्रृङ्खलाप्रतिक्रिया विमानपरिवहन-उद्योगसहिताः अनेकेषु उद्योगेषु प्रसृता अस्ति विमानपरिवहन-उद्योगस्य स्थूल-आर्थिक-वातावरणे परिवर्तनस्य विषये निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च परिवर्तनशील-बाजार-माङ्गल्याः आर्थिक-स्थितीनां च अनुकूलतायै विकास-रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति |.