समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यम् तथा जीवनस्य सर्वे वर्गाः परस्परं सम्बद्धाः सन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यू मिन्होङ्ग् इत्यस्य उदाहरणरूपेण गृहीत्वा शिक्षाक्षेत्रे न्यू ओरिएंटलस्य परिवर्तनस्य अन्वेषणं सम्भाव्यतया ई-वाणिज्यप्रतिरूपेण सह सम्बद्धम् अस्ति । यद्यपि तस्य मुख्यव्यापारे प्रत्यक्षतया ई-वाणिज्यं न सम्मिलितं भवति तथापि यदा न्यू ओरिएंटलः स्वव्यापारसीमानां विस्तारं करोति तथा च नूतनानां विकासबिन्दून् अन्वेषयति तदा ई-वाणिज्येन आनिताः विचाराः प्रतिमानाश्च तस्मै किञ्चित् सन्दर्भं प्रदातुं शक्नुवन्ति
लेई जुन् इत्यस्य नेतृत्वे शाओमी इत्यनेन स्वस्य अद्वितीयविपणनरणनीत्या इलेक्ट्रॉनिक उत्पादविपण्ये स्थानं प्राप्तम् अस्ति । अस्याः विपणनपद्धतेः ई-वाणिज्येन सह निकटतया एकीकरणेन उद्यमानाम् विकासे प्रबलं गतिः प्रविष्टा अस्ति । अस्य सफलस्य अनुभवस्य ई-वाणिज्यक्षेत्रे अन्यकम्पनीनां विन्यासस्य कृते निश्चितं बोधात्मकं महत्त्वं वर्तते ।
डोङ्ग युहुई इत्यस्य लोकप्रियता ई-वाणिज्यस्य लाइव् प्रसारणस्य विशालक्षमताम् अपि प्रतिबिम्बयति । लाइव प्रसारणकक्षे स्वस्य अद्भुतप्रदर्शनस्य माध्यमेन सः उत्पादविक्रयणं सफलतया चालितवान्, ई-वाणिज्य-उद्योगस्य कृते नूतनं मानदण्डं च स्थापितवान् ।
तथापि जिया युएटिङ्ग् इत्यस्य अनुभवेन अस्माकं कृते अलार्मः ध्वनितम् अस्ति । नवीनतायाः विकासस्य च मार्गे यदि वयं तर्कसंगतरूपेण योजनां कर्तुं असफलाः भवेम, निरन्तरं च अग्रे गच्छामः तर्हि ई-वाणिज्यादिषु लोकप्रियक्षेत्रेषु उद्यमं कृत्वा अपि वयं बहवः कष्टानां सामना कर्तुं शक्नुमः |.
संक्षेपेण अद्यतनव्यापारस्य महत्त्वपूर्णः भागः इति नाम्ना ई-वाणिज्यस्य व्यापकः प्रभावः अस्ति, जीवनस्य सर्वैः वर्गैः सह अविच्छिन्नरूपेण सम्बद्धः अस्ति । सफलः प्रकरणः वा असफलतायाः पाठः वा, ते अस्माकं गहनचिन्तनस्य, शिक्षणस्य च योग्याः सन्ति।