सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> प्रतिस्थापनयुगे बाजारप्रतिस्पर्धा उपभोगपरिवर्तनम्

प्रतिस्थापनयुगे विपण्यप्रतिस्पर्धा उपभोगे च परिवर्तनं भवति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिस्थापनयुगस्य आगमनं कोऽपि दुर्घटना नास्ति। उपभोक्तृणां व्यय-प्रभावशीलतायाः अनुसरणं, विपण्य-प्रतिस्पर्धायाः तीव्रता च प्रतिस्थापन-उत्पादानाम् विकासं प्रवर्धितवती अस्ति । ब्राण्ड्-समूहानां कृते एतत् एकं आव्हानं, अवसरः च अस्ति । तेषां विपण्यपरिवर्तनस्य अनुकूलतायै स्वस्य उत्पादस्थापनस्य विपणनरणनीत्याः च पुनः परीक्षणस्य आवश्यकता वर्तते।

सौन्दर्यप्रसाधनं उदाहरणरूपेण गृहीत्वा, अनेके वैकल्पिकब्राण्ड्-संस्थाः स्वस्य मूल्यसंरचनायाः अनुकूलनं कृत्वा उत्पादस्य गुणवत्तां च सुधारयित्वा बहूनां उपभोक्तृणां सफलतापूर्वकं आकर्षणं कृतवन्तः तेषां कृते पैकेजिंग्, सामग्री इत्यादिषु परिश्रमः कृतः यत् बृहत् ब्राण्ड्-अपेक्षया समानं वा उत्तमं वा उपयोक्तृ-अनुभवं प्रदातुं शक्यते, यदा तु अधिक-किफायती-मूल्ये एषा प्रवृत्तिः संपर्कचक्षुषः विपण्यां अपि स्पष्टा अस्ति, यत्र केचन वैकल्पिकब्राण्ड्-संस्थाः व्यय-प्रभावि-उत्पादैः बृहत्-ब्राण्ड्-एकाधिकारं भङ्गं कृतवन्तः ।

परन्तु प्रतिस्थापन-उत्पादानाम् उदयः अपि काश्चन समस्याः आनयति । यथा, केषाञ्चन विकल्पोत्पादानाम् गुणवत्ता विषमा भवितुम् अर्हति, उपभोक्तृणां चयनकाले अधिकं सावधानता आवश्यकी भवति । तदतिरिक्तं विकल्पोत्पादानाम् बहूनां संख्यायाः कारणात् विपण्यां अत्यधिकं स्पर्धा भवितुम् अर्हति, केचन ब्राण्ड्-संस्थाः विपण्यभागस्य स्पर्धां कर्तुं अनुचितसाधनं स्वीकुर्वन्ति

एतादृशे विपण्यवातावरणे कम्पनीभिः निरन्तरं नवीनतां कर्तुं, स्वस्य प्रतिस्पर्धायां सुधारं च कर्तुं आवश्यकता वर्तते । एकतः उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये अनुसन्धानविकासयोः निवेशं वर्धयितुं उत्पादस्य गुणवत्तायां कार्यप्रदर्शने च सुधारः आवश्यकः अपरतः ब्राण्डनिर्माणं सुदृढं कर्तुं, ब्राण्ड्-प्रतिबिम्बं लोकप्रियतां च वर्धयितुं, तथा च उपभोक्तृनिष्ठां वर्धयन्ति।

प्रतिस्थापनयुगस्य प्रासंगिकः अपि विदेशेषु द्रुतवितरणव्यापारः अस्ति । ई-वाणिज्यस्य वैश्विकविकासेन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिकाधिकं लोकप्रियाः अभवन् । एषा सेवा उपभोक्तृभ्यः विदेशेषु वस्तूनाम् क्रयणार्थं सुविधां प्रदाति, तथा च सपाट-उत्पादानाम् प्रसारण-विक्रयाय नूतनानि मार्गाणि अपि उद्घाटयति ।

उपभोक्तारः विदेशेषु द्रुतवितरणद्वारा विभिन्नदेशेभ्यः क्षेत्रेभ्यः च वैकल्पिकं उत्पादं सहजतया क्रेतुं शक्नुवन्ति, येन विकल्पानां परिधिः अधिकं विस्तारितः भवति । तस्मिन् एव काले विदेशेषु द्रुतवितरणस्य विकासेन आन्तरिक-उद्यमान् अपि अन्तर्राष्ट्रीय-बाजारेण सह आदान-प्रदानं सहकार्यं च सुदृढं कर्तुं, उन्नत-विदेशीय-उत्पादन-प्रौद्योगिक्याः प्रबन्धन-अनुभवात् च शिक्षितुं, स्वस्य उत्पादस्य गुणवत्तां प्रतिस्पर्धां च सुधारयितुम् अपि प्रेरितम् अस्ति

परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि काश्चन समस्याः सन्ति । यथा, रसदसमयानुष्ठानम् अस्थिरं भवति, तथा च संकुलाः काले काले नष्टाः वा क्षतिग्रस्ताः वा भवन्ति । तदतिरिक्तं सीमाशुल्कनीतिषु परिवर्तनस्य प्रभावः विदेशेषु द्रुतवितरणव्यापारे अपि भवितुम् अर्हति, येन व्यापारस्य अनिश्चितता वर्धते ।

उपभोक्तृणां कृते विदेशेषु एक्स्प्रेस्-वितरणेन आनितानां सुविधानां आनन्दं लभन्ते सति तेषां तत्सम्बद्धानां जोखिमानां समस्यानां च विषये अपि ध्यानं दातव्यम् । विदेशेषु एक्स्प्रेस् वितरणसेवानां चयनं कुर्वन् प्रतिष्ठितं एक्स्प्रेस् कम्पनीं चित्वा प्रासंगिकनीतिशुल्कं च अवगच्छन्तु। उद्यमानाम् कृते द्रुतवितरणकम्पनीभिः सह सहकार्यं सुदृढं कर्तुं, रसदप्रक्रियाणां अनुकूलनं कर्तुं, उपभोक्तृसन्तुष्टिं वर्धयितुं सेवागुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति

संक्षेपेण, प्रतिस्थापनयुगस्य उदयेन विपण्यां नूतनाः जीवनशक्तिः, आव्हानानि च आगतानि, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः अस्याः प्रवृत्तेः विकासाय दृढं समर्थनं प्रदत्तम् भविष्यस्य विकासे उद्यमानाम् उपभोक्तृणां च परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, अवसरान् ग्रहीतुं, सामान्यविकासं प्राप्तुं च आवश्यकता वर्तते ।