समाचारं
समाचारं
Home> उद्योगसमाचारः> यु मिन्होङ्गस्य दुविधा उदयमान-उद्योगैः सह टकरावः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदयमानव्यापारप्रतिरूपरूपेण विदेशेषु द्रुतवितरणसेवासु अन्तिमेषु वर्षेषु तीव्रगत्या विकासः अभवत् । एतेन जनानां कृते वस्तूनि वितरितुं अधिकसुलभः कार्यक्षमः च मार्गः प्राप्यते । उपभोक्तृभ्यः केवलं ऑनलाइन आदेशं दातुं आवश्यकं भवति, उत्पादाः प्रत्यक्षतया तेषां द्वारे एव वितरिताः भविष्यन्ति। एतत् सेवाप्रतिरूपं न केवलं जनानां शॉपिङ्ग-अभ्यासं परिवर्तयति, अपितु पारम्परिक-रसद-उद्योगे अपि महत् प्रभावं करोति ।
वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह विदेशेषु द्रुत-वितरण-सेवानां माङ्गल्यं निरन्तरं वर्धते । अधिकाधिकाः जनाः स्वस्य उपभोक्तृणां आवश्यकतानां पूर्तये विदेशेषु शॉपिङ्गं कर्तुं आरभन्ते, भवेत् तत् फैशनवस्त्रं, इलेक्ट्रॉनिकं उत्पादं वा विशेषाहारं वा। अनेन विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य विपण्य-परिमाणस्य तीव्र-विस्तारः अभवत्, तत्सह-उद्योगस्य अन्तः स्पर्धा च तीव्रताम् अवाप्तवती
तीव्रप्रतिस्पर्धायां विशिष्टतां प्राप्तुं प्रमुखाः विदेशेषु एक्स्प्रेस्वितरणकम्पनयः प्रौद्योगिक्यां निवेशं वर्धितवन्तः, रसदवितरणप्रक्रियाः च अनुकूलितवन्तः पार्सलस्य सटीकं अनुसरणं द्रुतवितरणं च प्राप्तुं बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगं कुर्वन्तु। तस्मिन् एव काले ते सेवायाः गुणवत्तां निरन्तरं सुधारयन्ति, भिन्नग्राहकानाम् आवश्यकतानां पूर्तये व्यक्तिगतसेवाविकल्पान् च प्रदास्यन्ति ।
परन्तु विदेशेषु द्रुतवितरणसेवासु अपि विकासप्रक्रियायां काश्चन समस्याः सन्ति । यथा, सीमाशुल्कनिरीक्षणे शुल्कनीतिषु च अनिश्चिततायाः कारणात् एक्स्प्रेस् वितरणकम्पनीनां कृते केचन परिचालनजोखिमाः आगताः सन्ति । तदतिरिक्तं सीमापार-रसद-व्यवस्थायां संकुलाः नष्टाः क्षतिग्रस्ताः च भवन्ति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः अपि प्रभावितः भवति ।
विदेशेषु द्रुतगतिना वितरणसेवानां तुलने न्यू ओरिएंटल इत्यादीनां पारम्परिकानाम् उद्यमानाम् परिवर्तनं अधिकं कठिनम् अस्ति । विपण्यपरिवर्तनस्य सम्मुखे यु मिन्होङ्ग् इत्यस्य कठिनविकल्पानां आवश्यकता वर्तते। तस्य न केवलं कम्पनीयाः दीर्घकालीनविकासस्य विषये विचारः करणीयः, अपितु निवेशकानां हितं, कर्मचारिणां आजीविकायाः च विचारः करणीयः ।
यद्यपि डोङ्ग युहुई इत्यस्य लोकप्रियतायाः कारणात् न्यू ओरिएंटल इत्यस्य कृते नूतनाः अवसराः आगताः, तथापि एतत् अल्पकालिकं यातायातस्य लाभं दीर्घकालीनव्यापारिकमूल्ये कथं परिणमयितुं शक्यते इति अद्यापि एकः प्रश्नः अस्ति यस्य विषये न्यू ओरिएंटल इत्यस्य चिन्तनस्य आवश्यकता वर्तते। अस्मिन् क्रमे यू मिन्होङ्ग् इत्यस्य अन्यकम्पनीनां सफलानुभवात् शिक्षितुं, नवीनतां निरन्तरं कर्तुं, सफलतां च प्राप्तुं आवश्यकता वर्तते।
लेई जुन् इत्यादयः उद्यमिनः स्वस्य तीक्ष्णबाजारस्य अन्वेषणेन अभिनवभावनायाश्च विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे उल्लेखनीयाः उपलब्धयः कृतवन्तः। तेषां सफलस्य अनुभवस्य यु मिन्होङ्गस्य न्यू ओरिएंटलस्य च कृते निश्चितं सन्दर्भमहत्त्वम् अस्ति ।
संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-सेवानां उल्लासपूर्णः विकासः, पारम्परिक-उद्यमानां कठिन-परिवर्तनं च अद्यतनव्यापार-समाजस्य जटिलतां परिवर्तनं च प्रतिबिम्बयति |. विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा नवीनतां कर्तुं साहसं कृत्वा एव उद्यमाः उद्यमिनः च तीव्रप्रतिस्पर्धायां अजेयाः तिष्ठन्ति।