सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> हेनान उच्च शिक्षा विकास एवं उभरते उद्योगों का सहयोगात्मक अन्वेषण

हेनान् उच्चशिक्षाविकासस्य उदयमानानाम् उद्योगानां च सहकारिणी अन्वेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानं मालवाहनं च उदाहरणरूपेण गृहीत्वा अस्य कुशलं संचालनं उच्चगुणवत्तायुक्तव्यावसायिकानां उपरि अवलम्बते । उच्चशिक्षायाः स्तरस्य उन्नयनस्य प्रक्रियायां यदि हेनन् प्रासंगिकव्यावसायिकप्रतिभानां संवर्धनं कर्तुं केन्द्रीक्रियितुं शक्नोति तर्हि वायुपरिवहन-मालवाहक-उद्योगे नूतनं जीवनं प्रविशति |.

वायुयानस्य मालवाहनस्य च व्यावसायिकप्रतिभानां कृते अत्यन्तं उच्चा आवश्यकता वर्तते, तेषां न केवलं ठोसरसदज्ञानस्य आवश्यकता वर्तते, अपितु विमाननक्षेत्रे प्रौद्योगिकीषु नियमेषु च प्रवीणता आवश्यकी अस्ति। यदि हेनान् महाविद्यालयेषु विश्वविद्यालयेषु च एतादृशानां प्रमुखानां निर्माणं सुदृढं कर्तुं शक्नोति तथा च अधिकानि उत्कृष्टप्रतिभानां संवर्धनं कर्तुं शक्नोति तर्हि निःसंदेहं स्थानीयविमानपरिवहनस्य मालवाहक-उद्योगस्य च विकासं प्रवर्धयिष्यति।

तस्मिन् एव काले विमानयानस्य, मालवाहनस्य च उद्योगस्य विकासः हेनानस्य उच्चशिक्षायाः अपि पोषणं कर्तुं शक्नोति । उद्योगस्य समृद्ध्या विश्वविद्यालयेषु वैज्ञानिकसंशोधनस्य अध्यापनस्य च समर्थनं प्रदातुं अधिकं संसाधननिवेशः भविष्यति।

अधिकस्थूलदृष्ट्या हेनान्-नगरे उच्चशिक्षायाः प्रगतिः औद्योगिकसंरचनायाः अनुकूलनार्थं महत् महत्त्वपूर्णा अस्ति । विमानयानं, मालवाहनं च इत्यादीनां उदयमानानाम् उद्योगानां कृते बहूनां नवीनानाम्, व्यापकप्रतिभानां आवश्यकता वर्तते । यदा महाविद्यालयाः विश्वविद्यालयाः च शिक्षायाः गुणवत्तायां निरन्तरं सुधारं कुर्वन्ति तथा च विपण्यमागधां पूरयन्तः प्रतिभाः संवर्धयन्ति तदा एव ते उद्योगस्य निरन्तरं उन्नयनं प्रवर्धयितुं शक्नुवन्ति।

तदतिरिक्तं हेनानस्य भौगोलिकलाभेन विमानयानस्य, मालवाहनस्य च विकासाय अपि उत्तमाः परिस्थितयः प्राप्यन्ते । यदि वयम् अस्य लाभस्य पूर्णं उपयोगं कर्तुं शक्नुमः, उच्चशिक्षासंसाधनानाम् संयोजनं कर्तुं शक्नुमः, उद्योगं, शिक्षाशास्त्रं, अनुसन्धानं च एकीकृत्य विकासस्य प्रतिरूपं निर्मातुं शक्नुमः तर्हि वयं अवश्यमेव विजय-विजय-स्थितिं प्राप्नुमः |.

तथापि एतस्य लक्ष्यस्य प्राप्तिः सुलभा न भविष्यति । सम्प्रति उच्चशिक्षायाः समन्वितविकासे, विमानयानस्य, मालवाहनस्य च विषये हेनान्-नगरस्य बहवः समस्याः सन्ति ।

प्रथमं शैक्षिकसंकल्पना तुल्यकालिकरूपेण पश्चात्तापं प्राप्नोति। केचन महाविद्यालयाः विश्वविद्यालयाः च पाठ्यक्रमे शिक्षणपद्धतिषु च उद्योगविकासप्रवृत्तीनां तालमेलं स्थापयितुं असफलाः भवन्ति, यस्य परिणामेण विमानयानस्य मालवाहक-उद्योगस्य च वास्तविक-आवश्यकतानां पूर्तये प्रशिक्षितानां छात्राणां अपर्याप्तव्यावहारिकक्षमता भवति

द्वितीयं उद्योगस्य, शिक्षाशास्त्रस्य, शोधसंस्थानां च सहकार्यं पर्याप्तं समीपं नास्ति। विश्वविद्यालयानाम् उद्यमानाञ्च मध्ये संचारस्य सहकार्यस्य च तन्त्रम् अद्यापि पूर्णं नास्ति, वैज्ञानिकसंशोधनपरिणामानां रूपान्तरणदक्षता न्यूना अस्ति, उद्योगविकासाय समये एव सशक्तं तकनीकीसमर्थनं दातुं असम्भवम्।

अपि च दुर्बलशिक्षणदलम् अपि एकं बाधकम् अस्ति । समृद्ध उद्योगानुभवयुक्तानां शिक्षकानां अभावः अस्ति, येन छात्राणां कृते नवीनतमं व्यावहारिकं च ज्ञानं कौशलं च प्रदातुं कठिनं भवति।

एतेषां समस्यानां प्रतिक्रियारूपेण हेनन् तान् सुधारयितुम् उपायानां श्रृङ्खलां कर्तुं शक्नोति ।

शैक्षिकसुधारं सुदृढं कुर्वन्तु, उन्नतशिक्षणसंकल्पनानां पद्धतीनां च परिचयं कुर्वन्तु, छात्राणां अभिनवचिन्तनस्य व्यावहारिकक्षमतानां च संवर्धनं कर्तुं ध्यानं ददतु। विश्वविद्यालयानाम् विमानपरिवहनमालवाहनकम्पनीनां च मध्ये गहनसहकार्यं प्रवर्धयन्तु, तथा च छात्राणां व्यवहारे अनुभवं सञ्चयितुं स्थिरं इण्टर्नशिपप्रशिक्षणमूलं स्थापयन्तु।

शिक्षणकर्मचारिणां निर्माणं सुदृढं कुर्वन्तु तथा च सैद्धान्तिकज्ञानं व्यावहारिकं च अनुभवं च विद्यमानानाम् उत्कृष्टशिक्षकाणां समूहस्य परिचयं प्रशिक्षितुं च। तत्सह, शिक्षकाः उद्यमैः सह गहनं शोधं आदानप्रदानं च कर्तुं, शिक्षणसामग्रीणां निरन्तरं अद्यतनीकरणाय च प्रोत्साहिताः भवन्ति।

तदतिरिक्तं उच्चशिक्षायाः विमानयानस्य मालवाहनस्य च समन्वितविकासाय समर्थनं वर्धयितुं, वित्तीयप्रतिश्रुतिः नीतिप्राथमिकता च प्रदातुं, सामाजिकसंसाधनानाम् अस्य क्षेत्रस्य प्रति झुकावस्य मार्गदर्शनाय च सर्वकारेण प्रासंगिकनीतयः प्रवर्तयितव्याः

संक्षेपेण, यदि हेनन् उच्चशिक्षायाः तथा विमानयानस्य मालवाहनस्य च समन्वितविकासस्य साक्षात्कारं कर्तुम् इच्छति तर्हि आर्थिकसामाजिकविकासे दृढं गतिं प्रविष्टुं सर्वेषां पक्षानां संयुक्तप्रयत्नाः निरन्तरं अन्वेषणं नवीनतां च आवश्यकम्।