समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् क्रीडाः च नवीनतायाः एकीकरणस्य च समयस्य नाडी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यम्, स्वस्य सुविधायाः, कार्यक्षमतायाः च सह, जनानां वर्धमानानाम् भौतिक-आवश्यकतानां पूर्तिं करोति । जनाः गृहात् न निर्गत्य विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति, येन जीवनस्य सुविधायां महती उन्नतिः भवति । तस्मिन् एव काले ई-वाणिज्य-मञ्चाः अपि लाइव-प्रसारणस्य, व्यक्तिगत-अनुशंसानाम् इत्यादीनां माध्यमेन उपभोक्तृणां शॉपिङ्ग्-अनुभवं वर्धयितुं विपणन-विधिषु निरन्तरं नवीनतां कुर्वन्ति
मनोरञ्जनस्य महत्त्वपूर्णरूपेण क्रीडाः न केवलं जनानां कृते सुखं आरामं च आनयन्ति, अपितु क्रमेण सांस्कृतिकघटना अपि भवन्ति । विभिन्नप्रकारस्य क्रीडाणां उद्भवः प्रतिस्पर्धात्मकक्रीडाभ्यः आरभ्य आकस्मिकक्रीडापर्यन्तं, मोबाईलक्रीडाभ्यः आरभ्य कन्सोल्क्रीडापर्यन्तं विकल्पानां धनं खिलाडयः आभासीजगत् अन्वेष्टुं शक्नुवन्ति
इदं प्रतीयते यत् ई-वाणिज्यम्, गेमिंग् च द्वौ भिन्नौ क्षेत्रौ स्तः, परन्तु वस्तुतः तयोः मध्ये बहवः सम्भाव्यसम्बन्धाः परस्परं सुदृढीकरणसम्बन्धाः च सन्ति यथा, केचन ई-वाणिज्य-मञ्चाः क्रीडा-सम्बद्धानां परिधीय-उत्पादानाम् आरम्भार्थं क्रीडा-निर्मातृभिः सह सहकार्यं करिष्यन्ति । एतेषां परिधीय-उत्पादानाम् प्रायः उच्चं संग्रहमूल्यं आकर्षणं च भवति, तथा च क्रीडक्रीडकानां ध्यानं क्रयणं च आकर्षयितुं शक्नुवन्ति ।
तदतिरिक्तं क्रीडासु आभासीवस्तूनाम् व्यापारे अपि ई-वाणिज्येन सह साम्यम् अस्ति । क्रीडकाः क्रीडायां परिश्रमस्य माध्यमेन आभासीप्रोप्स् प्राप्तुं शक्नुवन्ति, ततः तान् क्रीडायाः अन्तः व्यापारविपण्ये अथवा तृतीयपक्षीयमञ्चेषु विक्रेतुं शक्नुवन्ति । आभासीवस्तूनाम् एतादृशः व्यापारः किञ्चित्पर्यन्तं ई-वाणिज्यस्य विशेषरूपेण अपि गणयितुं शक्यते ।
न केवलं, ई-वाणिज्यविपणनपद्धतयः क्रीडासु अपि प्रयोक्तुं शक्यन्ते । यथा, क्रीडायां विज्ञापनस्थापनं चतुरनिर्माणद्वारा उत्पादसूचनाः क्रीडादृश्ये एकीकृत्य भवति, यत् खिलाडयः क्रीडानुभवं न प्रभावितं करोति अपितु प्रचारस्य प्रचारस्य च प्रभावं प्राप्नोति
तत्सह क्रीडानां सामाजिकस्वभावः ई-वाणिज्यस्य कृते अपि नूतनान् विचारान् प्रदाति । अनेकक्रीडासु सामाजिकव्यवस्थाः सन्ति यत्र क्रीडकाः संवादं कर्तुं, क्रीडायां भागं ग्रहीतुं च शक्नुवन्ति । ई-वाणिज्य-मञ्चाः अस्य लाभं गृहीत्वा सामाजिक-ई-वाणिज्य-क्रियाकलापं कर्तुं शक्नुवन्ति, खिलाडयः मध्ये मुख-वाणीद्वारा उत्पादानाम् प्रचारं कर्तुं च शक्नुवन्ति ।
सामान्यतया यद्यपि ई-वाणिज्यम्, क्रीडाः च रूपेण सामग्रीना च भिन्नाः सन्ति तथापि अङ्कीययुगस्य सन्दर्भे ते परस्परं एकीकृत्य शिक्षन्ति, संयुक्तरूपेण जनानां जीवने अधिकसुविधां मजां च आनयन्ति