सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्जालस्य प्रसिद्धानां सीपं खादनस्य त्रासदीयाः पृष्ठतः विदेशेषु ताजानां खाद्यानां द्रुतवितरणस्य सुरक्षाचिन्ताः

अन्तर्जालस्य प्रसिद्धानां सीपभक्षणस्य त्रासदीयाः पृष्ठतः: विदेशेषु ताजानां खाद्यानां द्रुतवितरणस्य सुरक्षाचिन्ताः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे विदेशेषु शॉपिङ्गं सामान्यं उपभोगपद्धतिः अभवत् । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा जनानां कृते अनेकानि सुविधानि आनयत्, येन अस्माभिः विश्वस्य सर्वेभ्यः मालस्य सहजतया आनन्दः प्राप्तुं शक्यते। परन्तु अस्य सुन्दरप्रतीतस्य दृश्यस्य पृष्ठतः गुप्ताः समस्याः सन्ति येषां उपेक्षा कर्तुं न शक्यते । यथा बिली लेब्लान्क् तस्य सहभागिना च दुःखदघटना, तथैव ताजानां खाद्यानां परिवहनं, संचालनं च गम्भीराः सुरक्षासंकटाः भवितुम् अर्हन्ति ।

सर्वप्रथमं विदेशेषु द्वारे द्वारे द्रुतप्रसवस्य ताजानां भोजनस्य परिवहनप्रक्रियायाः कालखण्डे दीर्घदूरं गन्तुं आवश्यकता भवति अस्मिन् काले तापमानं आर्द्रता च इत्यादिषु पर्यावरणीयस्थितौ परिवर्तनं भोजनस्य ताजगीं गुणवत्तां च प्रभावितं कर्तुं शक्नोति यदि परिवहनकाले शीतशृङ्खलाव्यवस्था विफलतां प्राप्नोति, अथवा ताजगीसंरक्षणस्य उपायाः अनुचिताः भवन्ति तर्हि ताजाः आहारः सहजतया जीवाणुविषाणुजननं कर्तुं शक्नोति, अतः उपभोक्तृणां स्वास्थ्याय खतरा भवति

द्वितीयं, विभिन्नेषु देशेषु क्षेत्रेषु च ताजानां खाद्यानां निरीक्षणस्य, क्वारेन्टाइनस्य च मानकेषु भेदाः सन्ति । केषुचित् देशेषु सीप इत्यादीनां ताजानां आहारानाम् नियमाः तुल्यकालिकरूपेण शिथिलाः भवितुम् अर्हन्ति, येन स्वच्छतायाः मानकान् न पूरयन्तः केचन आहाराः विपण्यां प्रविष्टाः भवितुम् अर्हन्ति यदा एते आहाराः विदेशात् द्वारे द्वारे द्रुतवितरणद्वारा उपभोक्तृणां हस्ते प्रविशन्ति तदा उपभोक्तृणां कृते प्रायः तेषां गुणवत्तायाः सुरक्षायाश्च न्यायः कठिनः भवति

तदतिरिक्तं उपभोक्तृभ्यः विदेशात् स्वद्वारे वितरितं ताजां भोजनं प्राप्य तस्य सम्यक् संचालनं, पाकं च कथं करणीयम् इति अपि महत्त्वपूर्णः विषयः अस्ति । यदि उपभोक्तृणां प्रासंगिकज्ञानस्य कौशलस्य च अभावः भवति तथा च ताजां भोजनं सम्यक् प्रकारेण सम्भालितुं पाकयितुं च न शक्नुवन्ति तर्हि खाद्यसुरक्षायाः विषयाः अपि उत्पद्यन्ते । बिली लेब्लान्क् तस्य सहचरः च इव ते अपि सीपस्य अनुचितसञ्चालनस्य, पाकस्य च कारणेन विब्रिओ वल्निफिकस् इत्यनेन संक्रमिताः भवितुम् अर्हन्ति ।

विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु ताजानां खाद्यानां सुरक्षां सुनिश्चित्य सर्वेषां पक्षेषु सक्रियरूपेण प्रभावी च उपायाः करणीयाः। द्रुतवितरणकम्पनीनां ई-वाणिज्यमञ्चानां च कृते ताजानां खाद्यानां परिवहनस्य भण्डारणस्य च प्रबन्धनं सुदृढं कर्तुं, शीतशृङ्खलाव्यवस्थायाः स्थिरसञ्चालनं सुनिश्चितं कर्तुं, प्रासंगिकमानकानां सख्तरूपेण निरीक्षणं निरोधं च कर्तुं आवश्यकम् अस्ति। तत्सह उपभोक्तृशिक्षां मार्गदर्शनं च सुदृढं कर्तुं, विस्तृतं खाद्यनियन्त्रणं पाकनिर्देशं च प्रदातुं, उपभोक्तृणां खाद्यसुरक्षाजागरूकतायाः उन्नयनं च आवश्यकम् अस्ति

सर्वकारीयनियामकप्रधिकारिणां कृते विदेशेषु द्रुतवितरणसेवानां पर्यवेक्षणं सुदृढं कर्तुं, प्रासंगिककायदानविनियमानाम् उन्नयनं, सुदृढं खाद्यसुरक्षापरिवेक्षणव्यवस्थां च स्थापयितुं आवश्यकम् अस्ति उल्लङ्घनस्य दण्डं वर्धयन्तु तथा च स्वच्छतामानकान् न पूरयन्ति ताजाः आहाराः स्रोतःतः विपण्यां प्रवेशं निवारयन्तु।

उपभोक्तृत्वेन यदा वयं विदेशेषु द्रुतगतिना वितरणेन अस्माकं द्वारेषु आनयितसुविधां आनन्दयामः तदा आत्मरक्षणस्य विषये अस्माकं जागरूकता अपि वर्धनीया। ताजां खाद्यं क्रयणकाले प्रतिष्ठितव्यापारिणः ब्राण्ड् च चयनं कुर्वन्तु, तथा च उत्पादानाम् प्रासंगिकसूचनाः निरीक्षणं, निरोधप्रमाणपत्रं च सावधानीपूर्वकं पश्यन्तु। एकदा भोजनं प्राप्य भोजनस्य सुरक्षां सुनिश्चित्य सम्यक् संचालनस्य पाकस्य च निर्देशान् अनुसरणं कुर्वन्तु ।

संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः अस्माकं जीवने सुविधा अभवत्, परन्तु अस्माभिः सम्भाव्यसुरक्षाजोखिमानां विषये अपि स्पष्टतया अवगतं भवितुमर्हति। केवलं सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन एव विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः सुरक्षिताः अधिकविश्वसनीयाः च कर्तुं शक्यन्ते, येन उपभोक्तारः वैश्वीकरणस्य लाभं यथार्थतया भोक्तुं शक्नुवन्ति।