सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> शिक्षाविदः विशेषज्ञाः च चीनदेशे एआइ-विकासस्य विषये चर्चां कुर्वन्ति तथा च एयरएक्सप्रेस्-वितरणस्य पृष्ठतः सम्भाव्यसम्बन्धस्य विषये चर्चां कुर्वन्ति

चीनदेशे एआइ-विकासस्य विषये, वायु-एक्सप्रेस्-वितरणस्य पृष्ठतः सम्भाव्यसम्बन्धानां विषये च शिक्षाविदः विशेषज्ञाः च चर्चां कुर्वन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य एआइ-विकासः केवलं "चिप्स्"-एल्गोरिदम्-इत्येतयोः उपरि अवलम्बितुं न शक्नोति, अपितु मूल-प्रौद्योगिकीनां अनुसंधान-विकास-नवाचारयोः विषये ध्यानं दातव्यम् । चेन् रुन्शेङ्ग इत्यादीनां शिक्षाविदां विशेषज्ञानाञ्च विचारैः चीनदेशे एआइ-विकासस्य दिशा दर्शिता अस्ति । बृहत्प्रतिमानानाम् अनुसन्धानं अनुप्रयोगं च प्रमुखं जातम् ।

एयरएक्स्प्रेस् उद्योगः आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन स्वस्य कुशलसञ्चालनार्थं उन्नतप्रौद्योगिक्याः सटीकप्रबन्धनस्य च उपरि निर्भरः अस्ति । सूचनाप्रक्रिया, मार्गनियोजनम् इत्यादयः सर्वे बुद्धिमान् समर्थनात् अविभाज्यम् अस्ति ।

यथा, एआइ-प्रौद्योगिक्याः साहाय्येन एयर-एक्सप्रेस्-शिपमेण्टस्य परिवहनमार्गनियोजनं अनुकूलितं कर्तुं शक्यते । बृहत् आँकडा विश्लेषणं एल्गोरिदम् भविष्यवाणी च माध्यमेन मालस्य प्रवाहस्य दिशायाः च समीचीनतया न्यायः कर्तुं शक्यते, तस्मात् उत्तमपरिवहनमार्गस्य निर्माणं भवति, परिवहनदक्षतायां सुधारः भवति, व्ययस्य न्यूनीकरणं च भवति

अपि च, एयरएक्सप्रेस् मेलस्य क्रमणप्रक्रियायां पारम्परिकं हस्तचयनं अकुशलं त्रुटिप्रवणं च भवति । एआइ-प्रतिबिम्ब-परिचय-प्रौद्योगिक्याः आरम्भेण संकुल-सूचनाः शीघ्रं समीचीनतया च पहिचानं कर्तुं शक्यते, स्वचालित-क्रमणं साक्षात्कर्तुं शक्यते, कार्यदक्षतायां सटीकतायां च महती उन्नतिः कर्तुं शक्यते

तस्मिन् एव काले ग्राहकसेवायाः दृष्ट्या एआइ बुद्धिमान् ग्राहकसेवा ग्राहकानाम् जिज्ञासां शिकायतां च समये एव निबन्धयितुं शक्नोति, २४ घण्टानां निर्बाधसेवां प्रदातुं शक्नोति, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति

अधिकस्थूलदृष्ट्या एयरएक्सप्रेस् उद्योगस्य विकासेन एआइ प्रौद्योगिक्याः कृते प्रचुराणि अनुप्रयोगपरिदृश्यानि, आँकडासंसाधनानि च प्रदत्तानि सन्ति

परिवहनदत्तांशस्य बृहत् परिमाणं, ग्राहकमाङ्गसूचना इत्यादयः एआइ-एल्गोरिदम्-प्रशिक्षणाय, अनुकूलनार्थं च बहुमूल्यं सामग्रीं प्रददति । एतेषां आँकडानां विश्लेषणेन खननेन च एआइ-प्रौद्योगिक्याः निरन्तरं सुधारः कर्तुं शक्यते यत् एयर-एक्स्प्रेस्-उद्योगस्य उत्तमसेवा कर्तुं शक्यते अपि च अन्येषु सम्बन्धितक्षेत्रेषु अपि विस्तारितुं शक्यते

तदतिरिक्तं एयरएक्स्प्रेस् उद्योगे तीव्रप्रतिस्पर्धायाः कारणात् कम्पनीः प्रौद्योगिकी-नवीनीकरणे निवेशं निरन्तरं वर्धयितुं प्रेरिताः सन्ति । विपण्यां विशिष्टतां प्राप्तुं कम्पनयः स्वस्य प्रतिस्पर्धां वर्धयितुं एआइ-प्रौद्योगिक्याः उपयोगं कर्तुं प्रयतन्ते ।

एतेन न केवलं उद्योगे एआइ-प्रौद्योगिक्याः अनुप्रयोगः विकासः च प्रवर्तते, अपितु सम्बन्धित-उद्योगेषु सहकारि-नवीनीकरणं च चालयति ।

संक्षेपेण एयरएक्स्प्रेस् उद्योगः चीनस्य एआइ विकासः च द्वौ भिन्नौ क्षेत्रौ इति भासते, परन्तु वस्तुतः ते परस्परं प्रचारं पूरकं च कुर्वन्ति । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः नवीनता च भवति चेत् द्वयोः एकीकरणं समीपस्थं भविष्यति, येन आर्थिकसामाजिकविकासाय अधिकानि अवसरानि, आव्हानानि च आनयिष्यन्ति |.