सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> एयर एक्स्प्रेस् पृष्ठतः बाजार खेल एवं प्रतिभा अराजकता

एयर एक्सप्रेस् डिलिवरी इत्यस्य पृष्ठतः मार्केट् गेम् प्रतिभा च अराजकता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्सप्रेस् मेलस्य उदयः कोऽपि दुर्घटना नास्ति। वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह उद्यमानाम् आवश्यकताः मालवाहनस्य समयसापेक्षतायाः गुणवत्तायाः च अधिकाधिकाः भवन्ति । विमानयानस्य कार्यक्षमतायाः कारणात् द्रुतयानस्य प्राधान्यविधिः अस्ति ।

सर्वप्रथमं प्रौद्योगिक्याः उन्नत्या वायु-द्रुत-वितरणस्य दृढं समर्थनं प्राप्तम् अस्ति । उन्नतरसदनिरीक्षणप्रणाली ग्राहकाः वास्तविकसमये संकुलानाम् स्थितिं निरीक्षितुं शक्नुवन्ति, येन सेवानां पारदर्शिता नियन्त्रणक्षमता च वर्धते तस्मिन् एव काले स्वचालित-क्रमण-उपकरणेन प्रसंस्करण-दक्षतायां महती उन्नतिः भवति, त्रुटि-दरः न्यूनीकरोति च ।

अपि च उपभोक्तृमागधायां परिवर्तनं एयरएक्स्प्रेस् इत्यस्य विकासं अपि चालयति । अधुना जनाः अधिकाधिकं ऑनलाइन-शॉपिङ्गं कर्तुं प्रवृत्ताः सन्ति, शीघ्रमेव मालस्य प्राप्तेः अपेक्षायाः कारणात् ई-वाणिज्य-कम्पनयः उपभोक्तृणां तत्क्षणिक-तृप्त्यर्थं एयर-एक्स्प्रेस्-सेवानां चयनं कर्तुं प्रेरिताः सन्ति

परन्तु एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासेन अपि आव्हानानां श्रृङ्खला आगताः सन्ति ।

एकतः विपण्यस्पर्धा अधिकाधिकं तीव्रं भवति । विपण्यभागस्य स्पर्धां कर्तुं प्रमुखाः एक्स्प्रेस्-वितरण-कम्पनयः मूल्यानि न्यूनीकरोति, येन लाभान्तरं संपीडितं भवति । केचन लघु द्रुतवितरणकम्पनयः अस्मिन् स्पर्धायां जीवितुं कष्टं प्राप्नुवन्ति, तथा च विपण्यं क्रमेण बृहत् उद्यमानाम् उपरि एकाग्रतां प्राप्नोति ।

अपरपक्षे पर्यावरणस्य दबावः अधिकाधिकं प्रमुखः अभवत् । वायुयानस्य कार्बन-उत्सर्जनं अधिकं भवति, पर्यावरणस्य उपरि निश्चितः प्रभावः च भवति । हरितविकासस्य वैश्विकवकालतस्य सन्दर्भे एयरएक्सप्रेस्कम्पनीनां पर्यावरणसौहृदप्रौद्योगिक्यां स्थायिविकासे च निवेशं वर्धयितुं आवश्यकता वर्तते।

एयर एक्स्प्रेस् इत्यनेन सह तस्य किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः केषुचित् उद्योगेषु वर्तमानप्रतिभा-अराजकतायाः सह अस्य आन्तरिकरूपेण सम्बन्धः अस्ति । CITIC Construction Investment इत्यस्य प्रशिक्षुणां स्वधनस्य प्रदर्शनस्य घटनां उदाहरणरूपेण गृह्यताम्, यत् केषाञ्चन कम्पनीनां प्रतिभाचयनस्य प्रबन्धनस्य च लूपहोल् प्रतिबिम्बयति।

वित्तीय-उद्योगे प्रायः औपचारिक-रोजगारस्य महत्त्वपूर्ण-स्प्रिंगबोर्ड्-रूपेण इण्टर्न्शिप्-अवकाशाः दृश्यन्ते । परन्तु केचन अनुचितप्रतिस्पर्धाविधयः, यथा सशुल्क-इण्टर्न्शिप्, अवैधपरिचयः च, निष्पक्षप्रतियोगितायाः वातावरणं नष्टं कुर्वन्ति, यथार्थतया समर्थप्रतिभानां अवसरान् हातुं च अनुमतिं ददति

एतादृशी प्रतिभा-अराजकता न केवलं वित्तीय-उद्योगे एव वर्तते, अपितु अन्येषु उद्योगेषु अपि भवति । यथा, द्रुतविकासस्य अनुसरणार्थं केचन उदयमानाः प्रौद्योगिकीकम्पनयः प्रतिभानां यथार्थक्षमतानां क्षमतायाश्च अवहेलनां कृत्वा केवलं शैक्षणिकयोग्यता, पृष्ठभूमिः इत्यादिषु सतहीकारकेषु एव ध्यानं ददति

व्यक्तिनां कृते एतत् अन्यायपूर्णं प्रतिस्पर्धात्मकं वातावरणं तेषां मूल्यानां विकृतिं, सतहीसम्मानानां हितानाञ्च अतिशयेन अनुसरणं, स्वक्षमतासुधारस्य, व्यावसायिकगुणानां संवर्धनस्य च उपेक्षां च जनयितुं शक्नोति

सामाजिकदृष्ट्या प्रतिभायाः अराजकता उद्योगस्य स्वस्थविकासं क्षीणं करिष्यति तथा च समग्रं नवीनताक्षमतां प्रतिस्पर्धां च न्यूनीकरिष्यति।

एयर एक्सप्रेस् उद्योगं प्रति प्रत्यागत्य स्थायिविकासं प्राप्तुं नवीनतां सुधारं च प्रवर्तयितुं उच्चगुणवत्तायुक्तप्रतिभानां अपि आवश्यकता वर्तते।

यथा, रसदनियोजनस्य दृष्ट्या परिवहनमार्गानां अनुकूलनार्थं परिवहनदक्षतायाः उन्नयनार्थं च व्यावसायिकज्ञानयुक्तानां प्रतिभानां, नवीनचिन्तनस्य च आवश्यकता वर्तते यदा ग्राहकसेवायाः विषयः आगच्छति तदा ग्राहकसन्तुष्टिं वर्धयितुं संचारक्षेत्रे समस्यानिराकरणे च उत्तमाः जनाः आवश्यकाः सन्ति ।

संक्षेपेण वक्तुं शक्यते यत् एयरएक्स्प्रेस् उद्योगस्य विकासे अवसराः, आव्हानानि च सन्ति । प्रतिभा-अराजकतायाः समस्यायाः समाधानं, निष्पक्षं, न्याय्यं, पारदर्शकं च प्रतिभाचयनं प्रशिक्षणतन्त्रं च स्थापयितुं एयर-एक्स्प्रेस्-सहितानाम् विभिन्नानां उद्योगानां दीर्घकालीनविकासाय महत् महत्त्वम् अस्ति