समाचारं
समाचारं
Home>उद्योग समाचार>राष्ट्रीय अर्थव्यवस्था एवं रसद एवं परिवहन की समन्वित प्रगति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनत्वेन रसदस्य, परिवहनस्य च भूमिकां न्यूनीकर्तुं न शक्यते । उत्पादनलिङ्कात् उपभोक्तृटर्मिनलपर्यन्तं मालस्य प्रवाहः कुशलरसदव्यवस्थायाः उपरि अवलम्बते । ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृह्यताम् उपभोक्तृभिः आदेशं दत्तस्य अनन्तरं मालस्य शीघ्रं समीचीनतया च वितरणं कर्तुं शक्यते वा इति प्रत्यक्षतया उपभोक्तृ-अनुभवं वणिक्-प्रतिष्ठां च प्रभावितं करोति तेषु रसदयानस्य कार्यक्षमता गुणवत्ता च प्रमुखाः कारकाः अभवन् ।
राष्ट्रीयवित्तनीतिः, निधिविनियोगः च रसदमूलसंरचनायाः निर्माणे महत्त्वपूर्णः प्रभावं जनयति । पूंजीनिवेशः परिवहनजालस्य सुधारं कर्तुं परिवहनक्षमतां च वर्धयितुं शक्नोति । यथा, नूतनानां मार्गाणां रेलमार्गाणां च निर्माणं, बन्दरगाहानां विमानस्थानकानां च विस्तारः इत्यादयः सर्वे रसदस्य परिवहनस्य च व्यापकं विकासस्थानं प्रददति तत्सह, रसदकम्पनीनां कृते समर्थननीतयः उद्योगस्य समग्रप्रतिस्पर्धां वर्धयितुं अपि साहाय्यं करिष्यन्ति।
आर्थिकवैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीयव्यापारस्य समृद्धिः रसदस्य परिवहनस्य च साहाय्यात् पृथक् कर्तुं न शक्यते । तस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीय-द्रुत-वितरणं सीमापार-मालवाहन-यानस्य महतीं दायित्वं वहति । कुशलाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवाः व्यापारं प्रवर्धयितुं शक्नुवन्ति, देशानाम् आर्थिक-आदान-प्रदानं, सहकार्यं च प्रवर्धयितुं शक्नुवन्ति ।
परन्तु रसद-यान-उद्योगे अपि केचन आव्हानाः सन्ति । यथा ऊर्जामूल्ये उतार-चढावः, वर्धमानः श्रमव्ययः, पर्यावरणस्य दबावः च । एते कारकाः न केवलं रसदकम्पनीनां परिचालनव्ययस्य वृद्धिं कुर्वन्ति, अपितु उद्योगस्य स्थायिविकासाय अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति
एतेषां आव्हानानां सम्मुखे राष्ट्रियनीतिमार्गदर्शनं वित्तीयसमर्थनं च विशेषतया महत्त्वपूर्णम् अस्ति । रसद-उद्योगे ऊर्जा-संरक्षणं उत्सर्जन-कमीकरणं च प्रवर्तयितुं नूतन-ऊर्जा-रसद-वाहनानां कृते अनुदानं वर्धयितुं, उद्योगस्य नवीनता-क्षमतासु सेवा-स्तरं च सुधारयितुम्, विपण्य-व्यवस्थायाः मानकीकरणाय च रसद-परिवहन-उद्योगाय उत्तमं वातावरणं प्रदातुम् उत्तमं विकास-वातावरणं निर्मायताम्।
संक्षेपेण राष्ट्रिय-अर्थव्यवस्थायाः विकासः, रसद-यान-उद्योगः च परस्परं पूरकाः सन्ति । उचितपूञ्जीविनियोगः नीतिसमर्थनं च रसद-परिवहन-उद्योगस्य अनुकूलनं उन्नयनं च प्रवर्तयितुं शक्नोति तथा च आर्थिकवृद्धौ नूतनं गतिं प्रविशति।