समाचारं
समाचारं
Home> Industry News> स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिषु सक्रियः आक्रमणं उद्योगपरिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्लोरी इत्यस्य कठिनक्षणेषु शेन्झेन् राज्यस्वामित्वस्य सम्पत्तिनिरीक्षणप्रशासनआयोगस्य अग्रे गमनम् उदाहरणरूपेण गृह्यताम् एषा कार्यवाही न केवलं कम्पनीं रक्षति स्म, अपितु महत्त्वपूर्णक्षणेषु स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां सामरिकदृष्टिं उत्तरदायित्वं च प्रतिबिम्बयति स्म। हेफेई-राज्यस्वामित्वस्य सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगस्य एनआईओ ली बिन्-इत्यस्य समर्थनम् अपि उदयमान-उद्योगानाम् विषये तस्य तीक्ष्ण-अन्तर्दृष्टिं प्रदर्शयति |.
एताः सफलताकथाः अन्येषां स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् प्रेरणाम् अयच्छन् । विगतवर्षद्वयत्रयेषु ते कुक्कुटरक्तवत् बहिः त्वरितरूपेण बहिः गच्छन्ति, पूंजीविपण्ये परिवर्तनं कर्तुं प्रयतन्ते ।
परन्तु एषः उल्लासः आव्हानैः विना नास्ति । निवेशस्य अवसरान् सक्रियरूपेण अन्वेष्टुं प्रक्रियायां स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिषु अपि जोखिमानां सावधानीपूर्वकं आकलनं करणीयम् अस्ति तथा च प्रवृत्तेः अन्धरूपेण अनुसरणं न करणीयम्। यद्यपि केषुचित् लोकप्रियक्षेत्रेषु, यथा नवीन ऊर्जावाहनेषु अर्धचालकेषु च निवेशस्य व्यापकाः सम्भावनाः सन्ति तथापि तान्त्रिकदहलीजः उच्चः अस्ति तथा च विपण्यप्रतिस्पर्धा तीव्रा अस्ति, अतः पर्याप्तव्यावसायिकज्ञानस्य गहनतया उद्योगसंशोधनस्य च आवश्यकता वर्तते
तत्सह, स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां निवेशव्यवहारस्य प्रभावः सम्बन्धित-उद्योगानाम् प्रतिस्पर्धात्मक-परिदृश्ये अपि भवति । केचन कम्पनयः ये मूलतः कष्टे आसन्, ते राज्यस्वामित्वयुक्तं पूंजीसमर्थनं प्राप्य पुनः उद्भवितुं समर्थाः अभवन्, अतः विपण्यां प्रतिस्पर्धायाः स्थितिः परिवर्तिता परन्तु एतेन अन्यायपूर्णं विपण्यस्पर्धा अपि उत्पद्येत, अन्येषु कम्पनीषु चिन्ता उत्पद्यते च ।
अस्माभिः चर्चा कृता विषये पुनः आगत्य स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां सक्रियप्रदर्शनस्य एयरएक्स्प्रेस्-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः सूक्ष्मः सम्बन्धः अस्ति वायु-एक्सप्रेस्-उद्योगस्य तीव्रविकासः स्थिर-आर्थिक-वातावरणात्, उत्तम-विपण्य-व्यवस्थायाः च अविभाज्यः अस्ति । स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां सक्रियक्रियाभिः अर्थव्यवस्थायाः स्थिरविकासः किञ्चित्पर्यन्तं प्रवर्धितः अस्ति तथा च एयरएक्सप्रेस्-उद्योगस्य कृते अधिक-अनुकूल-विकास-आधारः प्रदत्तः अस्ति
प्रथमं, स्थिरं निवेशवातावरणं वायुद्रुतक्षेत्रे अधिकां पूंजीम् आकर्षयितुं साहाय्यं करोति । यदा स्थानीयराज्यस्वामित्वयुक्ताः सम्पत्तिः सम्भाव्यउद्यमेषु परियोजनासु च सटीकरूपेण निवेशं कर्तुं शक्नुवन्ति तदा सम्पूर्णस्य क्षेत्रस्य आर्थिकजीवनशक्तिः वर्धते तथा च विपण्यविश्वासः वर्धते, येन एयरएक्स्प्रेस् इत्यादिषु उद्योगेषु ध्यानं दातुं निवेशं च कर्तुं अधिका बाह्यपुञ्जी आकर्षयन्ति
द्वितीयं, आधारभूतसंरचनानिर्माणे स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां निवेशेन एयरएक्सप्रेस् उद्योगस्य विकासाय महत्त्वपूर्णं समर्थनं प्राप्तम्। यथा, परिवहनजालस्य उन्नयनं, रसदनिकुञ्जानां निर्माणं च एयरएक्सप्रेस्-शिपमेण्ट्-यानस्य परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् सहायकं भविष्यति
तदतिरिक्तं प्रौद्योगिकीनवाचारस्य प्रवर्धनार्थं स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रयत्नाः अपि परोक्षरूपेण एयरएक्स्प्रेस्-उद्योगस्य प्रौद्योगिकी-उन्नयनं प्रवर्धितवन्तः वैज्ञानिकसंशोधनपरियोजनानां समर्थनं कृत्वा निगमनवाचारं प्रोत्साहयित्वा च एयरएक्सप्रेस् उद्योगे नवीनप्रौद्योगिकीनां प्रबन्धनप्रतिमानानाञ्च प्रयोक्तुं शक्यते येन तस्य परिचालनदक्षतां प्रतिस्पर्धात्मकतां च सुधारयितुम् शक्यते।
तथापि सम्भाव्यसमस्यानां अवहेलना कर्तुं न शक्नुमः । स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिभिः अत्यधिकहस्तक्षेपः विपण्यतन्त्राणि विकृत्य तर्कहीनसंसाधनविनियोगं जनयितुं शक्नोति । एयरएक्स्प्रेस् उद्योगे यदि स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रभावात् केचन कम्पनयः अनुचितप्रतिस्पर्धात्मकलाभान् प्राप्नुवन्ति तर्हि एतत् उद्योगस्य स्वस्थविकासाय हानिकारकं भविष्यति
सारांशतः, स्थानीयराज्यस्वामित्वयुक्तानां सम्पत्तिनां सक्रियप्रदर्शनस्य न केवलं एयरएक्सप्रेस्-उद्योगस्य प्रचारार्थं सकारात्मका भूमिका भवति, अपितु कतिपयानि आव्हानानि अपि आनयति |. भविष्यस्य विकासे उद्योगस्य निष्पक्षप्रतिस्पर्धा, स्थायिविकासश्च सुनिश्चित्य विपण्यनियमेषु ध्यानं दत्त्वा तस्य लाभस्य पूर्णं क्रीडां दातुं आवश्यकम्।