सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वैश्विकउद्योगेषु अमेरिकीचिपसदस्यानां उन्नतपैकेजिंगस्य च प्रभावः

अमेरिकीचिप् अनुदानस्य उन्नतपैकेजिंगस्य च वैश्विकउद्योगेषु प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य एषा अनुदाननीतिः चिप्-निर्माणक्षेत्रे तस्य प्रतिस्पर्धां वर्धयितुं निर्मितम् अस्ति । उन्नतपैकेजिंगप्रौद्योगिक्याः दृढसमर्थनस्य माध्यमेन अनेकेषां कम्पनीनां सहभागिता निवेशश्च आकृष्टः अस्ति । अम्कोर् इत्यादयः कम्पनयः नीत्या आनितस्य लाभांशस्य लब्धुं अनुसन्धानविकासं उत्पादनप्रयत्नाः च वर्धितवन्तः ।

परन्तु एषा नीतिः केवलं अमेरिकादेशे एव सीमितः नास्ति । तस्य परिणामेण वैश्विकस्य अर्धचालक-उद्योगस्य परिदृश्यं परिवर्तितम् अस्ति । अन्येषु देशेषु क्षेत्रेषु च चिप्-कम्पनयः अधिक-प्रतिस्पर्धात्मक-दबावस्य सामनां कुर्वन्ति, तेषां कृते प्रौद्योगिकी-नवीनीकरणस्य, औद्योगिक-उन्नयनस्य च गतिं त्वरितुं भवति

तत्सह, एतस्याः नीतेः प्रभावः प्रासंगिकस्य औद्योगिकशृङ्खलायाः उपरितः अधः च भवति । कच्चामालस्य आपूर्तिकर्ताः, उपकरणनिर्मातारः, टर्मिनल् अनुप्रयोगनिर्मातारः च सर्वेषां नूतनविपण्यस्थितेः अनुकूलतायै स्वरणनीतयः समायोजयितुं आवश्यकाः सन्ति ।

अस्मिन् सन्दर्भे रसद-यान-उद्योगः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति । यद्यपि उपरिष्टात् वायु-एक्सप्रेस्-संस्थायाः प्रत्यक्षतया सम्बन्धः न दृश्यते तथापि वस्तुतः अर्धचालक-उद्योगे परिवर्तनं परोक्षरूपेण रसद-आवश्यकताम्, परिवहन-प्रतिमानं च प्रभावितं करोति

अर्धचालक-उद्योगस्य विकासेन सह चिप-परिवहनस्य समयसापेक्षतायाः, सुरक्षायाः च आवश्यकताः अधिकाधिकाः भवन्ति । एयर एक्स्प्रेस् इत्यस्य द्रुतदक्षलक्षणात् चिप्स् परिवहनस्य महत्त्वपूर्णमार्गेषु अन्यतमः अभवत् । परन्तु अमेरिकीचिपसहायतानीत्याः कारणेन अर्धचालक-उद्योगस्य पुनर्गठनेन चिप्सस्य उत्पादनं विक्रयवितरणं च परिवर्तनं जातम्, अतः परिवहनमार्गाः, वायु-एक्सप्रेस्-शिपमेण्ट्-मात्राः च प्रभाविताः

उदाहरणार्थं, चिप् उत्पादनस्य आधाराः ये मूलतः कस्मिंश्चित् क्षेत्रे केन्द्रीकृताः आसन्, ते नीतिमार्गदर्शनस्य कारणेन अन्येषु क्षेत्रेषु विकीर्णाः भवितुम् अर्हन्ति, अतः एयरएक्स्प्रेस् कम्पनीभिः परिवहनजालस्य पुनः योजनां कर्तुं, परिवहनयोजनानां अनुकूलनं च करणीयम्, येन व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनं च करणीयम्

तदतिरिक्तं अर्धचालक-उद्योगे प्रौद्योगिकी-नवीनीकरणेन एयर-एक्स्प्रेस्-इत्यस्य नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । उन्नतपैकेजिंगप्रौद्योगिक्याः कारणात् चिप्स् लघुतराः, अधिकशक्तिशालिनः च भवन्ति, परन्तु ते अधिकं नाजुकाः अपि भवन्ति, परिवहनकाले अधिकपरिष्कृतसुरक्षापरिपाटानां आवश्यकता भवति एयर एक्स्प्रेस् कम्पनीभिः चिप्सस्य सुरक्षितपरिवहनं सुनिश्चित्य पैकेजिंग् प्रौद्योगिक्याः परिवहनसाधनानाञ्च निरन्तरं सुधारस्य आवश्यकता वर्तते।

संक्षेपेण, उन्नतपैकेजिंग्-कृते अमेरिकी-चिप्-अनुदानस्य गहन-उपयोगः अर्धचालक-उद्योगस्य अन्तः केवलं नीति-समायोजनः एव इति भासते, परन्तु वस्तुतः एयर-एक्स्प्रेस्-सहितस्य अनेकेषु सम्बन्धित-उद्योगेषु तस्य गहनः प्रभावः अभवत् विकसितवैश्विक-आर्थिक-स्थितेः अनुकूलतां प्राप्तुं अस्माभिः एतेषु परिवर्तनेषु निकटतया ध्यानं दातव्यम् |