समाचारं
समाचारं
Home> Industry News> "वायुपरिवहनमालवाहनस्य अमेरिकी आर्थिकस्थितेः च परस्परं सम्बद्धता"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकव्यापारे विमानपरिवहनमालस्य प्रमुखा भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन एतत् कालसंवेदनशीलस्य मालवाहनस्य आवश्यकतां पूरयति । परन्तु अमेरिकी अर्थव्यवस्थायाः अस्थिरतायाः विशेषतः विशालऋणसमस्यायाः विमानपरिवहनमालस्य बहुपक्षीयः प्रभावः भवितुम् अर्हति ।
माङ्गपक्षतः दुर्बल-आर्थिक-स्थित्या उपभोक्तृ-विपण्यस्य संकोचनं भवितुम् अर्हति, येन उच्च-मूल्यानां, समय-संवेदनशील-वस्तूनाम् अपि विविध-वस्तूनाम् आग्रहः न्यूनीभवति, येषां परिवहनं वायुमार्गेण करणीयम् अस्ति अस्य अर्थः अस्ति यत् विमानसेवायाः मालवाहकव्यापारः आदेशेषु न्यूनतायाः सामनां कर्तुं शक्नोति, येन तस्याः राजस्वं लाभं च प्रभावितं भवति ।
तस्मिन् एव काले ऋणसंकटस्य प्रतिक्रियारूपेण अमेरिकीसर्वकारः यत् राजकोषीय-मौद्रिकनीतिसमायोजनं कर्तुं शक्नोति, तस्य अपि परोक्षः प्रभावः विमानयानस्य मालवाहनस्य च उपरि भविष्यति यथा, वर्धमानव्याजदरेण कम्पनीनां वित्तपोषणव्ययस्य वृद्धिः भवितुम् अर्हति, तेषां उत्पादनं व्यापारं च संपीडितं भवति, तस्मात् मालवाहनस्य माङ्गं न्यूनीभवति
अपरपक्षे आर्थिका अस्थिरता विनिमयदरस्य उतार-चढावम् अपि प्रेरयितुं शक्नोति । अमेरिकी-डॉलरस्य प्रवृत्तिः अन्तर्राष्ट्रीयव्यापारे मूल्यप्रतिस्पर्धां प्रभावितं करिष्यति, यत् क्रमेण विमानपरिवहनमालस्य प्रवाहं परिमाणं च प्रभावितं करिष्यति । यदि अमेरिकी-डॉलरस्य मूल्यं न्यूनीभवति तर्हि अमेरिकी-निर्यातस्य वृद्धिः भवितुम् अर्हति, तस्मात् सम्बन्धित-वस्तूनाम् विमान-परिवहनस्य माङ्गल्यं वर्धयितुं शक्यते, यदि अमेरिकी-डॉलरस्य मूल्यं वर्धते तर्हि आयातः वर्धते, परन्तु निर्यातः दमितः भवितुम् अर्हति, यस्य वायुपरिवहनस्य मालवाहनस्य च जटिलः प्रभावः भविष्यति .
व्ययस्य दृष्ट्या विमानयानस्य कृते तैलस्य मूल्यं महत्त्वपूर्णं व्ययकारकं भवति । वैश्विकतैलमूल्यानां उतार-चढावः विमानसेवानां परिचालनव्ययस्य प्रत्यक्षं प्रभावं करिष्यति। अमेरिकी-आर्थिक-स्थितौ परिवर्तनं, वैश्विक-ऊर्जा-विपण्ये तस्य स्थितिः च तैलस्य मूल्येषु अपि प्रभावं जनयिष्यति, यत् ततः विमान-परिवहन-मालवाहन-क्षेत्रे प्रसारितं भविष्यति
तदतिरिक्तं अमेरिकीव्यापारनीतिषु समायोजनस्य प्रभावः विमानयानमालस्य उपरि अपि भवितुम् अर्हति । व्यापारघर्षणेन शुल्कस्य वृद्धिः, व्यापारस्य स्वरूपं परिवर्तयितुं, मालस्य आयातनिर्यातयोः परिवहनपद्धतीनां चयनं च प्रभावितं कर्तुं शक्यते ।
संक्षेपेण, अमेरिकीसङ्घीयसर्वकारस्य ऋणस्य परिमाणे सफलतायाः प्रतिबिम्बितायाः अस्थिरस्य आर्थिकस्थितेः बहुविधमार्गेण विमानपरिवहनमालस्य जटिलः दूरगामी च प्रभावः भविष्यति विमानपरिवहन-उद्योगस्य आर्थिकगतिशीलतायां निकटतया ध्यानं दातुं, सम्भाव्यचुनौत्यस्य अवसरानां च प्रतिक्रियायै रणनीतयः लचीलेन समायोजितुं च आवश्यकता वर्तते।