समाचारं
समाचारं
Home> उद्योगसमाचारः> FrieslandCampina चीनस्य व्यापारपरिवर्तनं उद्योगगतिशीलतायाः सह गभीरं सम्बद्धम् अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनव्यापारजगति उद्यमानाम् विकासः परिवर्तनं च भव्यं ऐतिहासिकं चित्रं इव अस्ति । FrieslandCampina China इत्यस्य व्यापारपरिवर्तनं अस्य चित्रस्य दृष्टिगोचरः भागः अस्ति। राष्ट्रपतिः चेन् गे इत्यस्य त्यागपत्रं शान्तसरोवरे क्षिप्तस्य कंकडस्य इव अस्ति, यत् तरङ्गं जनयति। इयं घटना केवलं व्यक्तिगतं करियर-विकल्पं न भवति, अपितु कम्पनीयाः आन्तरिक-बाह्य-वातावरणानां जटिल-अन्तर्बुननम् अपि प्रतिबिम्बयति ।
आन्तरिकदृष्ट्या चेन् गे इत्यस्य नेतृत्वशैली रणनीतिकनिर्णयः च एकं निश्चितं चरणं प्राप्तवान् स्यात्, कम्पनीं अग्रे सारयितुं नूतनानां विचाराणां, सामर्थ्यस्य च आवश्यकता वर्तते। उद्यमस्य विकासः कदापि न समाप्तः मैराथन् इव भवति, नेतारः भिन्न-भिन्न-चरण-स्थित्यानुसारं स्व-गति-रणनीतयोः समायोजनं कर्तुं प्रवृत्ताः भवन्ति चेन् गे इत्यस्य प्रस्थानं कम्पनीयां नूतनजीवनशक्तिं नवीनचिन्तनं च प्रविष्टुं भविष्यस्य विकासाय नूतनमार्गं उद्घाटयितुं च भवितुम् अर्हति।
बाह्यवातावरणे परिवर्तनम् अपि उपेक्षितुं न शक्यते । चीनस्य दुग्धचूर्णस्य विपण्यं अत्यन्तं प्रतिस्पर्धात्मकं वर्तते तथा च उपभोक्तृणां माङ्गल्याः प्राधान्यानि च निरन्तरं परिवर्तन्ते। जीवनस्तरस्य सुधारेण उपभोक्तृणां दुग्धचूर्णस्य गुणवत्ता, सुरक्षा, पोषणमूल्यं च अधिकानि आवश्यकतानि भवन्ति । एतादृशे विपण्यवातावरणे उपभोक्तृणां आवश्यकतानां पूर्तये कम्पनीभिः उत्पादानाम् नवीनतां अनुकूलनं च निरन्तरं करणीयम् । वर्षस्य प्रथमार्धे फ्रीस्लैण्ड्कैम्पिना-संस्थायाः चीन-व्यापारस्य द्वि-अङ्कीय-वृद्धिः तस्य विपण्यां प्रतिस्पर्धां सिद्धयति, परन्तु अन्यतरे तस्य अर्थः अपि अस्ति यत् अग्रे स्थापिताः आव्हानाः अधिकाः कठिनाः भविष्यन्ति |.
यूनिलीवर इत्यादीनां प्रतियोगिनां सक्रियरूपेण विपण्यां उपस्थित्या फ्रीस्लैण्ड्कैम्पिना चीनदेशस्य उपरि अपि दबावः उत्पन्नः अस्ति । भयंकरबाजारप्रतिस्पर्धायां उद्यमानाम् स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं, ब्राण्डनिर्माणं सुदृढं कर्तुं, उत्पादसंरचनायाः अनुकूलनं कर्तुं, विक्रयमार्गस्य विस्तारं कर्तुं च आवश्यकता वर्तते एवं एव वयं विपण्यां पदं प्राप्य सततविकासं प्राप्तुं शक्नुमः ।
इतिहासं पश्यन् यदा बहवः कम्पनयः समानपरिवर्तनस्य सामनां कृतवन्तः तदा केचन प्रवृत्तेः लाभं गृहीत्वा भव्यं परिवर्तनं प्राप्तुं समर्थाः अभवन् अन्ये क्रमेण अनुचितप्रतिक्रियायाः कारणेन विपण्यभागं नष्टवन्तः फ्रीस्लैण्ड्कैम्पिना चीनदेशे एषः परिवर्तनः एकः आव्हानः अपि च अवसरः अपि अस्ति । नूतननेतृत्वदलस्य स्थितिः मूल्याङ्कनं करणीयम्, विकासरणनीतिः निर्मातव्यः या विपण्यप्रवृत्त्या सह कम्पनीयाः स्वस्य लक्षणैः सह सङ्गता भवति, तथा च कम्पनीं अधिकगौरवपूर्णभविष्यस्य कृते नेतुम् आवश्यकम् अस्ति।
एषा घटना अस्मान् उद्यमविकासे केषाञ्चन सामान्यविषयाणां विषये अपि चिन्तयितुं प्रेरयति। यथा, विद्यमानव्यापारे स्थिरवृद्धिं निर्वाहयन् नूतनानां विपणानाम् व्यापारक्षेत्राणां च सक्रियरूपेण अन्वेषणं कथं करणीयम्? उद्यमानाम् विकासाय निरन्तरं चालकशक्तिं प्रदातुं उत्कृष्टप्रतिभानां संवर्धनं, आकर्षणं च कथं करणीयम्? कथं अद्वितीयं ब्राण्ड्-प्रतिबिम्बं स्थापयित्वा भयंकर-विपण्य-प्रतियोगितायां उपभोक्तृणां विश्वासं, अनुग्रहं च प्राप्तुं शक्यते? एताः समस्याः न केवलं फ्रीस्लैण्ड्कैम्पिना चीनदेशे एव प्रवर्तन्ते, अपितु विकासप्रक्रियायां बहवः कम्पनीभिः सम्मुखीभवन्ति, समाधानं च कुर्वन्ति ।
संक्षेपेण, FrieslandCampina चीनस्य व्यापारपरिवर्तनं जटिलं बहुपक्षीयं च घटना अस्ति, यत् कम्पनीयाः आन्तरिकप्रबन्धनस्य बाह्यबाजारवातावरणस्य च मध्ये अन्तरक्रियां प्रतिबिम्बयति। कम्पनीयाः एव सम्पूर्णस्य उद्योगस्य च कृते अस्य महत्त्वपूर्णाः प्रभावाः सन्ति । वयं FrieslandCampina China इत्यस्य नूतनयात्रायां अग्रे गत्वा अतः अपि उत्तमं परिणामं सृजति इति द्रष्टुं प्रतीक्षामहे।
अस्मिन् विमानयानयानस्य मालवाहनस्य च महती भूमिका अस्ति । द्रुततरं कुशलं च विमानयानं उपभोक्तृणां आवश्यकतानां पूर्तये दुग्धचूर्णम् अन्ये च उत्पादाः समये एव विपण्यं प्रति वितरन्ति इति सुनिश्चितं कर्तुं शक्नोति। तस्मिन् एव काले निगमस्य आपूर्तिशृङ्खलाप्रबन्धनस्य कृते विमानपरिवहनमालवाहनस्य व्ययस्य कार्यक्षमतायाः च अनुकूलनं प्रतिस्पर्धायां सुधारस्य कुञ्जीषु अन्यतमम् अस्ति वैश्वीकरणस्य सन्दर्भे विमानयानस्य मालवाहनस्य च विकासः उद्यमानाम् व्यावसायिकविस्तारेण सह निकटतया सम्बद्धः अस्ति, येन उद्यमानाम् अन्तर्राष्ट्रीयविकासाय दृढं समर्थनं प्राप्यते
यथा, विमानयानस्य मालवाहनस्य च माध्यमेन फ्रीस्लैण्ड्कैम्पिना चीनदेशः विदेशेषु उत्पादितं उच्चगुणवत्तायुक्तं दुग्धचूर्णं शीघ्रमेव घरेलुविपण्ये प्रविष्टुं शक्नोति तथा च आयातितदुग्धचूर्णस्य उपभोक्तृमागधां समये एव पूरयितुं शक्नोति। अपि च, आपत्कालस्य अथवा विपण्यमागधायां आकस्मिकपरिवर्तनस्य प्रतिक्रियारूपेण विमानपरिवहनमालवाहनस्य लचीलता, द्रुतप्रतिक्रियाक्षमता च कम्पनीभ्यः शीघ्रं सूचीं आपूर्तिं च समायोजयितुं जोखिमान् न्यूनीकर्तुं च साहाय्यं कर्तुं शक्नोति
तदतिरिक्तं विमानयानस्य मालवाहनस्य च प्रौद्योगिकी नवीनता, सेवा उन्नयनं च उद्योगस्य विकासं निरन्तरं प्रवर्धयति । अधिक उन्नतशीतशृङ्खलाप्रौद्योगिकी परिवहनकाले दुग्धचूर्णस्य गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं शक्नोति, यदा तु बुद्धिमान् रसदप्रबन्धनप्रणाल्याः परिवहनदक्षतायां सटीकतायां च सुधारं कर्तुं शक्यते एते उद्यमानाम् उत्तमसेवाः गारण्टीश्च प्रदास्यन्ति, व्यापारस्य सुचारुविकासं च प्रवर्धयन्ति ।
परन्तु विमानयानमालयानस्य अपि केचन आव्हानाः समस्याः च सन्ति । उच्चपरिवहनव्ययः, सीमितपरिवहनक्षमता, जटिलनियामकवातावरणं च सर्वेषां प्रभावः उद्यमानाम् रसदनिर्णयेषु भवति ।व्यवसायेभ्यः व्ययस्य, गतिस्य, सेवायाः गुणवत्तायाः च मध्ये व्यापारः करणीयः