सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य वित्तीयसेवानां च परस्परं सम्बन्धः : नवीन उद्योगप्रवृत्तीनां विश्लेषणम्

ई-वाणिज्यस्य वित्तीयसेवानां च चौराहः : नवीन-उद्योग-प्रवृत्तीनां विश्लेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य विकासः आर्थिकसमर्थनात् पृथक् कर्तुं न शक्यते। भुगतानलिङ्कात् आरभ्य आपूर्तिशृङ्खलावित्तपर्यन्तं वित्तीयसेवाः ई-वाणिज्यस्य सुचारुसञ्चालनस्य गारण्टीं ददति । ई-वाणिज्यमञ्चानां व्यवहारपरिमाणस्य विस्तारः निरन्तरं भवति, धनस्य माङ्गलिका अपि वर्धमाना अस्ति । सार्वजनिकनिधि-उद्योगे शुल्क-कमीकरणेन ई-वाणिज्य-कम्पनीनां कोष-प्रबन्धनाय अधिकाः अनुकूलाः परिस्थितयः प्रदत्ताः सन्ति ।

वित्तीयसेवासु नवीनता अपि ई-वाणिज्येन चालिता अस्ति । ई-वाणिज्यस्य आँकडालाभाः वित्तीयसंस्थाभ्यः समृद्धतरग्राहकप्रोफाइलं ऋणमूल्यांकनआधारं च प्रदाति, वित्तीयउत्पादानाम् व्यक्तिगतं अनुकूलनं च प्रवर्धयन्ति यथा, उपभोक्तृणां क्रयव्यवहारस्य आधारेण, ई-वाणिज्यमञ्चेषु ऋण-अभिलेखानां च आधारेण वित्तीयसंस्थाः उपयुक्तानि वित्तीय-उत्पादाः अधिकसटीकरूपेण प्रक्षेपणं कर्तुं शक्नुवन्ति

परन्तु तयोः संयोगः सुस्पष्टं नौकायानं न अभवत् । ई-वाणिज्य-उद्योगे स्पर्धा तीव्रा अस्ति, तथा च केचन कम्पनयः पूंजी-कारोबारस्य कष्टानां सामनां कर्तुं शक्नुवन्ति, येन वित्तीयसेवासु जोखिम-नियन्त्रणस्य आव्हानं भवति तत्सह, वित्तीयसेवानां विषये नियामकनीतयः ई-वाणिज्यस्य वित्तस्य च एकीकरणे अपि केचन प्रतिबन्धाः आरोपयितुं शक्नुवन्ति ।

संक्षेपेण ई-वाणिज्यस्य वित्तीयसेवानां च अन्तरक्रिया जटिला गतिशीलप्रक्रिया अस्ति । भविष्ये प्रौद्योगिक्याः उन्नतिः, विपण्यां परिवर्तनं च भवति चेत्, द्वयोः मध्ये खण्डस्य विस्तारः गभीरः च भविष्यति, येन आर्थिकविकासाय नूतनाः अवसराः, आव्हानानि च आगमिष्यन्ति इति अपेक्षा अस्ति