सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशस्य विषये अमेरिकीशुल्कसमायोजनस्य सीमापारव्यापारस्य च सूक्ष्मसम्बन्धः

चीनदेशे अमेरिकीशुल्कसमायोजनस्य सीमापारव्यापारस्य च सूक्ष्मसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीव्यापारप्रतिनिधिकार्यालयेन विद्युत्वाहनानि, सङ्गणकचिप्स्, चिकित्सापदार्थाः इत्यादीनां चीनदेशस्य आयातानां केषाञ्चन तीव्रशुल्कानां कार्यान्वयनार्थं न्यूनातिन्यूनं सप्ताहद्वयं विलम्बितम्। अस्य निर्णयस्य पृष्ठतः अमेरिकादेशस्य व्यापारनीतिविचाराः प्रतिबिम्बिताः सन्ति । एकतः अधिकविचारणीयव्यापाररणनीतिं निर्मातुं प्राप्तानां ११०० मतानाम् अग्रे समीक्षा कर्तुं शक्यते, अपरतः वर्तमानव्यापारस्थितेः, विपण्यप्रतिक्रियायाः च सावधानप्रतिक्रिया अपि भवितुम् अर्हति

परन्तु एतत् शुल्कसमायोजनं सीमापारव्यापारस्य अन्यैः पक्षैः सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति । यथा, सीमापारं ई-वाणिज्य-उद्योगस्य कृते शुल्केषु परिवर्तनं प्रत्यक्षतया मालस्य मूल्यं मूल्यं च प्रभावितं करोति । विदेशेषु द्रुतगतिना वितरणं उदाहरणरूपेण गृह्यताम् यद्यपि विदेशेषु द्रुतगतिना सेवा स्वयं अस्मिन् शुल्कसमायोजनेन प्रत्यक्षतया प्रभाविता नास्ति तथापि सीमापारव्यापारे महत्त्वपूर्णकडिः इति नाम्ना सा परोक्षरूपेण प्रभाविता अस्ति।

यदा अमेरिकादेशः चीनदेशस्य कतिपयेषु आयातितेषु उत्पादेषु अतिरिक्तशुल्कं आरोपयति तदा सम्बन्धितकम्पनीनां उत्पादनव्ययः वर्धयितुं शक्नोति, येन उत्पादमूल्यानां वृद्धिः भवति एतेन एतेषां उत्पादानाम् उपभोक्तृमागधा न्यूनीभवति, तस्मात् सीमापारं ई-वाणिज्यस्य आदेशमात्रा प्रभाविता भवति । क्रममात्रायां परिवर्तनस्य प्रभावः विदेशेषु द्रुतवितरणस्य व्यावसायिकमात्रायां भविष्यति, यतः द्रुतवितरणस्य माङ्गलिका मालस्य परिसञ्चरणेन सह निकटतया सम्बद्धा अस्ति

तदतिरिक्तं शुल्कसमायोजनेन सीमापारस्य ई-वाणिज्यस्य आपूर्तिशृङ्खलाविन्यासः अपि प्रभावितः भवितुम् अर्हति । वर्धितशुल्केन आनयितव्ययदबावस्य सामना कर्तुं कम्पनयः नूतनान् आपूर्तिकर्तान् अन्वेष्टुं वा उत्पादनस्य आधारं समायोजयितुं वा शक्नुवन्ति, येन निःसंदेहं मालस्य परिवहनमार्गेषु रसदविधिषु च परिवर्तनं भविष्यति, येन विदेशेषु द्रुतवितरणस्य परिचालनप्रतिरूपं सेवागुणवत्ता च परोक्षरूपेण प्रभावितं भविष्यति

अधिकस्थूलदृष्ट्या अमेरिकीशुल्कनीतिसमायोजनेन वैश्विकव्यापारप्रतिरूपे परिवर्तनमपि प्रेरयितुं शक्यते । अन्ये देशाः अमेरिकी-उपक्रमानाम् प्रतिक्रियारूपेण स्वव्यापार-नीतिषु समायोजनं कर्तुं शक्नुवन्ति, तस्मात् नूतनाः व्यापार-बाधाः, सहकारी-सम्बन्धाः च निर्मीयन्ते । एतेन सीमापारव्यापारस्य स्थिरतायाः पूर्वानुमानस्य च आव्हानानि सन्ति, अपि च विदेशेषु द्रुतवितरणकम्पनीनां व्यावसायिकविकासस्य योजनायां अधिकानि अनिश्चितकारकाणां विचारः करणीयः

संक्षेपेण चीनदेशस्य विरुद्धं अमेरिकीशुल्कसमायोजनं स्थानीयव्यापारनीतिपरिवर्तनं इव प्रतीयते, परन्तु वस्तुतः तस्य प्रभावः सम्पूर्णं देशं भवति, सीमापारव्यापारस्य सर्वेषु पक्षेषु सम्भाव्यः प्रभावः च भवति यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः प्रत्यक्षतया प्रभाविताः न भवन्ति तथापि अस्मिन् जटिलव्यापारवातावरणे अप्रतिरक्षितुं कठिनम् अस्ति ।