सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा U.S. Think Tanks' China Policy इत्यस्य गुप्तं परस्परं सम्बद्धता"

"एयर एक्स्प्रेस् तथा अमेरिकी थिंक टैंक्स् इत्यस्य चीननीतेः गुप्तं परस्परं सम्बद्धता" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य दक्षिणपक्षीयस्य रूढिवादीनां चिन्तनसमूहस्य "२०२५ परियोजनायाः" प्रमुखः डान्सः प्रबलसमालोचनायाः मध्यं राजीनामा दत्तवान् यस्याः योजनायाः उत्तरदायी आसीत् तस्मिन् "चीन" इति शब्दः बहुधा आविर्भूतः, चीननीतिः च " इति दर्शितवती । आश्चर्यजनक" प्रवृत्ति। एतस्य एयरएक्स्प्रेस् इत्यनेन सह प्रत्यक्षः सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः अस्य गहनः परोक्षः सम्बन्धः अस्ति ।

प्रथमं, स्थूल-आर्थिक-दृष्ट्या अस्थिर-अन्तर्राष्ट्रीय-राजनैतिक-स्थितयः वैश्विक-व्यापार-प्रतिमानं प्रभावितं करिष्यन्ति | चीन-अमेरिका-देशयोः व्यापार-घर्षणस्य कारणेन व्यापार-मात्रायां उतार-चढावः भवितुम् अर्हति, यत् एयर-एक्स्प्रेस्-व्यापारस्य मात्रां प्रत्यक्षतया प्रभावितं करोति । यदा अमेरिका चीनदेशं प्रति अमित्रनीतीः स्वीकुर्वति तदा चीनीयनिर्यातकम्पनयः अधिकव्यापारबाधानां प्रतिबन्धानां च सामना कर्तुं शक्नुवन्ति, मालवाहनस्य माङ्गलिका च न्यूनीभवितुं शक्नोति अस्य अर्थः अस्ति यत् एयर एक्स्प्रेस् कम्पनीभिः केचन महत्त्वपूर्णाः ग्राहकाः व्यापारः च नष्टाः भवितुम् अर्हन्ति, तेषां कार्यप्रदर्शनं च प्रभावितं भविष्यति ।

द्वितीयं, एयरएक्स्प्रेस् उद्योगस्य परिचालनव्ययः अपि परोक्षरूपेण प्रभावितः भविष्यति। अन्तर्राष्ट्रीयराजनैतिकतनावानां कारणेन तैलस्य मूल्ये उतार-चढावः, विनिमयदरस्य अस्थिरता इत्यादयः भवितुम् अर्हन्ति । तैलस्य मूल्यवृद्ध्या विमानयानस्य व्ययः वर्धते, विनिमयदरेषु परिवर्तनेन सीमापारव्यवहारस्य निपटनं लाभं च प्रभावितं भविष्यति सीमापारपरिवहनस्य उपरि निर्भरस्य एयरएक्सप्रेस्-उद्योगस्य कृते एते अस्थिरकारकाः परिचालनजोखिमान् अनिश्चिततां च वर्धयन्ति ।

अपि च प्रौद्योगिकीसहकार्यं नवीनतां च प्रतिबन्धितं भवितुम् अर्हति । वैश्वीकरणस्य सन्दर्भे वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानं, सहकार्यं च विविध-उद्योगानाम् विकासाय महत्त्वपूर्णं बलम् अस्ति । परन्तु तनावपूर्णाः अन्तर्राष्ट्रीयसम्बन्धाः एयरएक्स्प्रेस्क्षेत्रे अन्तर्राष्ट्रीयसमकक्षैः सह तकनीकीविनिमयं सहकार्यं च सीमितुं शक्नुवन्ति, येन उद्योगे प्रौद्योगिकीनवाचारः सेवासुधारः च बाधितः भवति

तदतिरिक्तं नीतिविनियमयोः परिवर्तनेन एयरएक्स्प्रेस् उद्योगाय अपि आव्हानानि आगतानि सन्ति । जटिल अन्तर्राष्ट्रीयस्थितेः सामना कर्तुं विभिन्नाः देशाः क्षेत्राणि च प्रासंगिकव्यापारनीतीः, सीमाशुल्कनिरीक्षणव्यवस्थाः इत्यादीनां समायोजनं कर्तुं शक्नुवन्ति । एतदर्थं एयरएक्स्प्रेस् कम्पनीभ्यः नूतनानां नियामकानाम् आवश्यकतानां अनुकूलतां निरन्तरं कर्तुं आवश्यकं भवति, येन परिचालनजटिलता, व्ययः च वर्धते ।

संक्षेपेण यद्यपि एयर एक्स्प्रेस् रसदक्षेत्रे केवलं कडिः इति भासते तथापि जटिले अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-परिदृश्ये सा गभीररूपेण निहितः अस्ति अस्माभिः एयरएक्स्प्रेस्-उद्योगस्य विकासं अधिकव्यापकेन गहनेन च दृष्ट्या द्रष्टव्यं, अन्तर्राष्ट्रीयराजनीत्यां परिवर्तनं प्रति ध्यानं दातव्यं, उत्पद्यमानानां विविधानां आव्हानानां अवसरानां च प्रतिक्रियां दातुं च आवश्यकम् |.