सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> परिवर्तनशील अन्तर्राष्ट्रीयव्यापारस्थितौ रसदक्षेत्रे परिवर्तनम्

परिवर्तनशील अन्तर्राष्ट्रीयव्यापारस्थितौ रसदस्य परिवर्तनं भवति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य उपरि अमेरिकादेशस्य वर्धितशुल्के परिवर्तनं व्यापारविवादस्य प्रकटीकरणं दृश्यते, परन्तु वस्तुतः ते वैश्विकरसदव्यवस्थां प्रभावितं कुर्वन्ति। शुल्कनीतिषु परिवर्तनेन मालस्य आयातनिर्यातयोः परिमाणं प्रवाहं च प्रभावितं भविष्यति । यथा, विद्युत्वाहनानि, तेषां बैटरी इत्यादिषु उत्पादेषु शुल्कं आरोपयितुं विलम्बेन प्रासंगिककम्पनयः स्वस्य आपूर्तिशृङ्खलाविन्यासस्य समायोजनं कर्तुं शक्नुवन्ति एतेन न केवलं समुद्रीययानस्य प्रभावः भवति, अपितु विमानयानस्य अपि प्रभावः भवति ।

वायुयानस्य कार्यक्षमतायाः वेगस्य च कारणेन रसदक्षेत्रे सर्वदा महत्त्वपूर्णं स्थानं वर्तते । परन्तु अन्तर्राष्ट्रीयव्यापारस्य अनिश्चिततायाः कारणात् विमानयानस्य रसदस्य नूतनानां आव्हानानां अवसरानां च सामना भवति । यदा केषाञ्चन वस्तूनाम् व्यापारः शुल्कनीतिभिः प्रतिबन्धितः भवति तदा कम्पनयः व्ययस्य जोखिमस्य च न्यूनीकरणाय परिवहनपद्धतीनां पुनः मूल्याङ्कनं कर्तुं शक्नुवन्ति । एतेन एयरएक्स्प्रेस्-व्यापारस्य मात्रायां उतार-चढावः भवितुम् अर्हति ।

एकतः अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां मालानाम् कृते, यथा उच्चस्तरीय-इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्याः इत्यादयः, अद्यापि कम्पनयः मालस्य द्रुत-वितरणं सुनिश्चित्य एयर-एक्स्प्रेस्-इत्यस्य चयनं कर्तुं शक्नुवन्ति परन्तु अन्यतरे केषाञ्चन मालानाम् कृते ये शुल्केन बहु प्रभाविताः सन्ति तथा च तेषां लाभान्तरं संपीडितं भवति, कम्पनयः अन्यपरिवहनविधिषु स्विच् कर्तुं शक्नुवन्ति अथवा मालवाहनस्य मात्रां आवृत्तिं च समायोजयितुं शक्नुवन्ति

तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारे परिवर्तनेन विमानयानमार्गनियोजनं विमानव्यवस्था च प्रभाविता भविष्यति। यदि कतिपयेषु क्षेत्रेषु व्यापारक्रियाकलापः न्यूनः भवति तर्हि विमानसेवाः प्रासंगिकमार्गेषु विमानयानानां संख्यां न्यूनीकर्तुं शक्नुवन्ति अथवा परिचालनदक्षतां आर्थिकलाभानां च उन्नयनार्थं स्वमार्गजालस्य समायोजनं कर्तुं शक्नुवन्ति तस्मिन् एव काले विपण्यपरिवर्तनस्य प्रतिक्रियायै विमानसेवाः निरन्तरं सेवाप्रतिमानानाम् नवीनतां कुर्वन्ति, रसदसमाधानस्य अनुकूलनं च कुर्वन्ति ।

अस्मिन् जटिले अन्तर्राष्ट्रीयव्यापारस्थितौ विमाननरसदकम्पनीनां विपण्यपरिवर्तनस्य प्रतिक्रियायां अधिकं लचीलतां चपलं च भवितुम् आवश्यकम् अस्ति । तेषां ग्राहकैः सह संचारं सहकार्यं च सुदृढं कर्तुं, तेषां आवश्यकताः, वेदनाबिन्दवः च गभीररूपेण अवगन्तुं, व्यक्तिगतं रसदसमाधानं च प्रदातुं आवश्यकता वर्तते। तत्सह, उद्यमानाम् अपि जोखिमप्रबन्धनं सुदृढं कर्तुं तथा च उचितसन्धिशर्तैः, बीमापरिपाटैः अन्यैः साधनैः व्यापारनीतिपरिवर्तनेन उत्पद्यमानं सम्भाव्यजोखिमं न्यूनीकर्तुं च आवश्यकता वर्तते

तदतिरिक्तं परिवर्तनशीलपरिस्थितौ विमाननरसदस्य विकासाय प्रौद्योगिकीनवीनता अपि कुञ्जी अस्ति । रसदप्रक्रियाणां बुद्धिमत्तां स्वचालनं च साकारयितुं बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च उपयोगेन परिचालनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं, सेवागुणवत्ता च सुधारः कर्तुं शक्यते यथा, बुद्धिमान् भविष्यसूचकविश्लेषणद्वारा उड्डयनक्षमतायाः मालभारस्य च योजना पूर्वमेव कर्तुं शक्यते, गोदामप्रबन्धनस्य अनुकूलनं कर्तुं शक्यते इत्यादयः।

संक्षेपेण अन्तर्राष्ट्रीयव्यापारस्थितौ परिवर्तनेन विमानयानस्य रसदस्य कृते बहवः आव्हानाः आगताः, परन्तु तेषां विकासाय नूतनाः अवसराः अपि प्राप्ताः परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा नवीनतां विकासं च कृत्वा एव विमाननरसदकम्पनयः तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठन्ति।