समाचारं
समाचारं
Home> उद्योगसमाचारः> बैंक आफ् जापान नीतिपरिवर्तनस्य सीमापारस्य रसदस्य च सम्भाव्यः अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं व्याजदराणि वर्धयित्वा बन्धकक्रयणस्य न्यूनीकरणेन जापानस्य पूंजीविपण्यं प्रभावितं भविष्यति, येन धनस्य व्ययः वर्धते, कम्पनीनां कृते वित्तपोषणं वर्धयितुं अधिकं कठिनं भविष्यति। एतेन केचन जापानीकम्पनयः ये उत्पादनस्य परिवहनस्य च विस्तारार्थं पूंजीनिवेशस्य उपरि अवलम्बन्ते, ते सीमापारं रसदव्यवस्थायां निवेशं कर्तुं अधिकं सावधानाः भवितुम् अर्हन्ति
सीमापार-रसद-उद्योगस्य कृते धनस्य प्रवाहः, व्ययः च महत्त्वपूर्णाः कारकाः सन्ति । उद्यमानाम् परिवहनमार्गस्य योजनायां, परिवहनपद्धतीनां चयनं कुर्वन्, रसदमूलसंरचनायाः निर्माणे च धनस्य उपलब्धतायाः, व्ययस्य च विचारः करणीयः । जापान-बैङ्केन नीतिपरिवर्तनेन येन-रूप्यकस्य मूल्यं वर्धयितुं शक्यते, यत् जापानी-निर्यात-कम्पनीनां कृते अन्तर्राष्ट्रीय-विपण्ये स्वस्य उत्पादानाम् मूल्य-प्रतिस्पर्धां वर्धयिष्यति, येन निर्यात-मात्रायां वृद्धिः भवितुम् अर्हति निर्यातस्य मात्रायाः वृद्ध्या सीमापारं रसदस्य माङ्गं चालयिष्यति।
तस्मिन् एव काले नीतिपरिवर्तनेन उपभोक्तृणां क्रयशक्तिः उपभोगाभ्यासः च प्रभाविता भवितुम् अर्हति । यदा व्याजदराणि वर्धन्ते तदा उपभोक्तारः विशेषतः अनावश्यकक्रयणेषु स्वव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति । एतेन सीमापार-ई-वाणिज्यस्य आदेशमात्रा प्रभाविता भवितुम् अर्हति, यस्य क्रमेण सीमापार-रसदस्य व्यापार-मात्रायां परोक्ष-प्रभावः भविष्यति ।
अधिकस्थूलदृष्ट्या वैश्विक-अर्थव्यवस्थायाः स्थिरता अपि जापान-बैङ्कस्य नीतौ परिवर्तनेन प्रभाविता भविष्यति । अस्थिर आर्थिकवातावरणे अन्तर्राष्ट्रीयव्यापारः दमितः भवितुम् अर्हति, बहुराष्ट्रीयकम्पनयः स्वस्य आपूर्तिशृङ्खलाविन्यासं समायोजयितुं शक्नुवन्ति, यस्य सीमापाररसदस्य विकासे गहनः प्रभावः भविष्यति
संक्षेपेण यद्यपि जापानस्य बैंकस्य एतत् नीतिपरिवर्तनं मुख्यतया आन्तरिक-अर्थव्यवस्थां लक्ष्यं कृत्वा अस्ति तथापि सीमापार-रसद-उद्योगेन सह विभिन्नैः मार्गैः तन्त्रैः च अविच्छिन्नरूपेण सम्बद्धः अस्ति भविष्यस्य आव्हानानां अवसरानां च कृते स्वं अधिकतया सज्जीकर्तुं एतेषु परिवर्तनेषु अस्माभिः निकटतया ध्यानं दातव्यम् |