समाचारं
समाचारं
Home> Industry News> चीनस्य चैम्बर आफ् कॉमर्स फ़ॉर् मशीनरी एण्ड इलेक्ट्रॉनिक्स इत्यस्य शि योङ्गहोङ्ग इत्यस्य विवादस्य पृष्ठतः व्यापारस्य स्वरूपे परिवर्तनं यूरोपीयआयोगस्य प्रारम्भिकनिर्णयस्य च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतां घटनां गहनतया अवगन्तुं प्रथमं यूरोपीय-आयोगस्य प्रारम्भिक-निर्णयस्य पृष्ठभूमिं विशिष्टं च सामग्रीं अवगन्तुं आवश्यकम् । प्रारम्भिकनिर्णयाः प्रायः जटिलजागृतिमूल्याङ्कनयोः आधारेण भवन्ति, परन्तु सूचनाविषमता, दुर्बोधता च इत्यादीनि समस्याः भवितुम् अर्हन्ति शि योङ्गहोङ्गस्य अनुरोधः अस्य सम्भाव्यस्य भ्रान्तनिर्णयस्य प्रबलः खण्डनः अस्ति । एषः व्यवहारः न केवलं चीन-वाणिज्यसङ्घस्य यन्त्र-इलेक्ट्रॉनिक्स-सङ्घस्य स्थितिं प्रतिनिधियति, अपितु अन्तर्राष्ट्रीय-व्यापारे स्वस्य वैध-अधिकारस्य, हितस्य च रक्षणार्थं चीनीय-उद्यमानां दृढनिश्चयं अपि प्रतिबिम्बयति
अधिकस्थूलदृष्ट्या एषा घटना वैश्विकव्यापारप्रकारे परिवर्तनेन सह निकटतया सम्बद्धा अस्ति । आर्थिकवैश्वीकरणस्य गहनत्वेन देशेषु व्यापारनिर्भरता निरन्तरं वर्धते, परन्तु तत्सहकालं व्यापारघर्षणानि अपि वर्धन्ते अस्याः पृष्ठभूमितः यूरोपीयसङ्घस्य सदस्यराज्यानां चीनस्य च व्यापारसम्बन्धाः अपि नूतनानां आव्हानानां अवसरानां च सामनां कुर्वन्ति ।
अन्तर्राष्ट्रीयव्यापारे व्यापारनियमानां निर्माणं प्रवर्तनं च महत्त्वपूर्णां भूमिकां निर्वहति । अन्तर्राष्ट्रीयव्यापारस्य आधारशिलारूपेण विश्वव्यापारसंस्थायाः नियमानाम् उद्देश्यं निष्पक्षं न्याय्यं च व्यापारवातावरणं निर्वाहयितुम् अस्ति । परन्तु व्यवहारे देशान्तरे नियमानाम् अवगमने, प्रयोगे च भेदात् व्यापारविवादाः निरन्तरं उत्पद्यन्ते । शी योङ्गहोङ्गः यूरोपीयआयोगं प्रारम्भिकनिर्णयस्य त्रुटिपूर्णनिर्धारणं सम्यक् कर्तुं पृष्टवान्, यत् विश्वव्यापारसंस्थायाः नियमानाम् अनुसरणं कर्तुं व्यापारस्य निष्पक्षतां वैधानिकतां च सुनिश्चित्य आह्वानम् अपि आसीत्
चीनीयकम्पनीनां कृते एषा घटना महत्त्वपूर्णः पाठः अस्ति। एतत् चीनीयकम्पनीनां स्मरणं करोति यत् ते अन्तर्राष्ट्रीयनियमान् पूर्णतया अवगन्तुं, स्वस्य अनुपालनप्रबन्धनं सुदृढं कुर्वन्तु, अन्तर्राष्ट्रीयव्यापारे भागं गृह्णन्ते सति व्यापारविवादानाम् निवारणस्य क्षमतायां सुधारं कुर्वन्तु। तत्सह चीनीय-उद्यमानां वैध-अधिकार-हितयोः संयुक्तरूपेण रक्षणार्थं संयुक्त-बलस्य निर्माणार्थं उद्योग-सङ्घैः सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकम् अस्ति |.
यूरोपीयसङ्घस्य सदस्यराज्यानां कृते एषा घटना अपि तेषां चिन्तनस्य कारणं भवेत् । व्यापारनीतीनां निर्माणे प्रारम्भिकनिर्णयस्य च समये अस्माभिः सर्वेषां पक्षानां हितस्य पूर्णतया विचारः करणीयः, न्यायस्य न्यायस्य च सिद्धान्तानां अनुसरणं करणीयम्, गलतनिर्णयानां कारणेन द्विपक्षीयव्यापारसम्बन्धानां क्षतिः परिहरितव्या परस्परसम्मानस्य, समानपरामर्शस्य च आधारेण एव विजय-विजय-व्यापार-स्थितिः प्राप्तुं शक्यते ।
वैश्विक आर्थिकदृष्ट्या एषा घटना वर्तमानवैश्विकव्यापारव्यवस्थायाः नाजुकताम् अपूर्णतां च प्रतिबिम्बयति । अन्तर्राष्ट्रीयव्यापारे व्यापारघर्षणं न्यूनीकर्तुं वैश्विक-अर्थव्यवस्थायाः स्थिरवृद्धिं प्रवर्धयितुं च अधिकपारदर्शक-निष्पक्ष-प्रभावि-नियमानाम्, तन्त्राणां च आवश्यकता वर्तते ।
संक्षेपेण चीनस्य मशीनरी-इलेक्ट्रॉनिक्स-वाणिज्यसङ्घस्य शी योङ्गहोङ्गः यूरोपीय-आयोगेन प्रारम्भिक-निर्णयस्य त्रुटिपूर्ण-निर्णयं सम्यक् कर्तुं अनुरोधं कृतवान्, अन्वेषणं च समाप्तं करोतु, यस्य दूरगामी महत्त्वं प्रभावः च अस्ति न केवलं चीनीय-उद्यमानां हितेन सह सम्बद्धम् अस्ति, अपितु वैश्विकव्यापार-प्रकारस्य विकासं अपि प्रभावितं करोति । वयम् आशास्महे यत् सर्वे पक्षाः समानसंवादेन परामर्शेन च व्यापारविवादानाम् समाधानं कर्तुं शक्नुवन्ति तथा च वैश्विकव्यापारस्य स्वस्थविकासं प्रवर्धयितुं शक्नुवन्ति।