सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> स्टारबक्स चीनः हिल्टनः च प्रतिस्पर्धात्मकपरिदृश्ये दृढता, सफलता च

स्टारबक्स चीन एण्ड् हिल्टन : प्रतिस्पर्धात्मकपरिदृश्ये दृढता, सफलता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनव्यापारजगति कम्पनीयाः प्रतिस्पर्धात्मका रणनीतिः महत्त्वपूर्णा अस्ति । स्टारबक्स चीनदेशः सर्वदा उच्चगुणवत्तायुक्ता कॉफी, अद्वितीयः भण्डारस्य अन्तः अनुभवः च प्रदातुं केन्द्रितः अस्ति, मूल्यप्रतिस्पर्धायां न सम्मिलितुं च दृढनिश्चयः अस्ति एषा रणनीतिः ब्राण्ड्-मूल्यानां गहनबोधं, दृढतां च प्रतिबिम्बयति । सावधानीपूर्वकं निर्मितानाम् भण्डारवातावरणानां, उच्चगुणवत्तायुक्तानां कॉफीबीनानां, व्यावसायिकबैरिस्टानां च माध्यमेन स्टारबक्सः उपभोक्तृणां कृते उच्चगुणवत्तायुक्तं उपभोगदृश्यं निर्माति, तस्मात् गुणवत्तां अनुभवं च अनुसृत्य ग्राहकसमूहान् आकर्षयति

प्रसिद्धः होटेलब्राण्ड् इति नाम्ना हिल्टनः ब्राण्ड् इमेज्, सेवागुणवत्ता च प्रति अपि ध्यानं ददाति । अतिथिभ्यः आरामदायकं विलासपूर्णं च निवासस्य अनुभवं प्रदातुं प्रतिबद्धः अस्ति, तथा च सेवाप्रक्रियाणां निरन्तरं अनुकूलनं कृत्वा सुविधासु उपकरणेषु च सुधारं कृत्वा विपण्यां उत्तमं प्रतिष्ठां स्थापितवान् अस्ति हिल्टनस्य मूल्यनिर्धारणरणनीतिः केवलं मूल्यस्य लाभस्य च विचारेषु आधारितं नास्ति, अपितु ब्राण्ड् मूल्यस्य निर्वाहं सुधारणं च अधिकं भवति ।

उच्चस्तरीयस्थापनस्य पालनस्य एषा रणनीतिः आव्हानैः विना नास्ति । भयंकरः विपण्यप्रतिस्पर्धा, विविधाः उपभोक्तृमागधाः, मूल्यसंवेदनशीलानाम् उपभोक्तृणां अस्तित्वं च इत्यादयः कारकाः उद्यमानाम् उपरि दबावं जनयितुं शक्नुवन्ति । परन्तु उपभोक्तृणां आवश्यकतानां निरन्तरं पूर्तये सेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा स्टारबक्स् चाइना, हिल्टन च सफलतया विपण्यां पदं प्राप्तवन्तौ

तेषां तुलने केचन कम्पनयः अल्पकालीनविपण्यभागस्य विक्रयस्य च कृते "मूल्ययुद्धं" कर्तुं चयनं कर्तुं शक्नुवन्ति । परन्तु एषा रणनीतिः प्रायः अस्थायित्वं प्राप्नोति तथा च निगमलाभस्य न्यूनता, ब्राण्ड्-प्रतिबिम्बस्य क्षतिः, उत्पादानाम् सेवानां च गुणवत्तां अपि प्रभावितं कर्तुं शक्नोति

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगं प्रति प्रत्यागत्य तस्य विकासे अपि एतादृशीनां आव्हानानां, विकल्पानां च सामना भवति । तीव्रविपण्यप्रतिस्पर्धायां अन्तर्राष्ट्रीयएक्सप्रेस्वितरणकम्पनीनां मूल्यस्य सेवागुणवत्तायाः च सम्बन्धस्य तौलनं करणीयम् । यदि भवान् केवलं ग्राहकानाम् आकर्षणार्थं न्यूनमूल्यानां उपरि अवलम्बते तर्हि अल्पकालीनरूपेण भवान् निश्चितं विपण्यभागं प्राप्तुं शक्नोति, परन्तु दीर्घकालीनरूपेण ग्राहकानाम् विश्वासं नष्टुं शक्नोति यतोहि भवान् सेवागुणवत्तायाः गारण्टीं दातुं न शक्नोति

तद्विपरीतम्, ये कम्पनयः सेवागुणवत्तायां ध्यानं ददति, द्रुतवितरणवेगं सुरक्षां च निरन्तरं सुधारयन्ति, ते ग्राहकानाम् दीर्घकालीनविश्वासं प्राप्तुं शक्नुवन्ति, यद्यपि मूल्यं तुल्यकालिकरूपेण अधिकं भवितुम् अर्हति यथा, केचन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-दिग्गजाः वैश्विक-जालस्य स्थापनां कृत्वा उन्नत-रसद-प्रौद्योगिक्यां निवेशं कृत्वा ग्राहकानाम् कुशल-विश्वसनीय-एक्स्प्रेस्-वितरण-सेवाः प्रदास्यन्ति

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभ्यः अपि विपण्यमागधायां परिवर्तनं प्रति ध्यानं दातव्यं, सेवा-प्रतिरूपेषु निरन्तरं नवीनतां कर्तुं च आवश्यकता वर्तते । ई-वाणिज्यस्य तीव्रविकासेन सह सीमापारं ई-वाणिज्यस्य उदयेन अन्तर्राष्ट्रीय-द्रुत-वितरणस्य कृते नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । उद्यमानाम् विभिन्नग्राहकानाम् आवश्यकतानां आधारेण अनुकूलितं द्रुतवितरणसमाधानं प्रदातुं आवश्यकता वर्तते, यथा शीघ्रं द्रुतवितरणं, शीतशृङ्खला द्रुतवितरणम् इत्यादयः।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां अपि अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभिः सह सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते । ई-वाणिज्यमञ्चैः, आपूर्तिकर्ताभिः इत्यादिभिः सह उत्तमसहकारसम्बन्धं स्थापयित्वा द्रुतवितरणप्रक्रियायाः अनुकूलनं, सेवादक्षतायां सुधारः, तस्मात् ग्राहकसन्तुष्टिः च सुधारः कर्तुं शक्यते

संक्षेपेण, भवेत् तत् स्टारबक्स चीन, हिल्टन अथवा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः, भयंकर-प्रतिस्पर्धात्मक-बाजार-वातावरणे, गुणवत्तायाः, निरन्तर-नवीनीकरणस्य, विपण्य-परिवर्तनस्य अनुकूलतायाः च पालनेन एव स्थायि-विकासः प्राप्तुं शक्यते