सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य किङ्ग्डाओ-विषयकस्य प्रकाशप्रदर्शनस्य च गुप्तः कडिः

ई-वाणिज्यस्य किङ्ग्डाओ-विषयकस्य प्रकाशप्रदर्शनस्य च गुप्तकडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यम् आधुनिकवाणिज्यस्य महत्त्वपूर्णरूपत्वेन तस्य उदयः विकासश्च आकस्मिकः नास्ति । इदं समयस्य स्थानस्य च सीमां भङ्गयितुं अन्तर्जालप्रौद्योगिक्याः तीव्रप्रगतेः उपरि अवलम्बते, येन उपभोक्तारः कदापि कुत्रापि च स्वस्य प्रियं उत्पादं क्रेतुं शक्नुवन्ति

उपभोक्तृदृष्ट्या ई-वाणिज्यम् महतीं सुविधां ददाति । भौतिकभण्डारयोः शॉपिङ्गं कर्तुं व्यस्तकार्यतः समयं निपीडयितुं आवश्यकता नास्ति । अपि च, ई-वाणिज्य-मञ्चे समृद्धा विविधा च उत्पादाः सन्ति ये प्रायः सर्वविध-व्यक्तिगत-आवश्यकतानां पूर्तये कर्तुं शक्नुवन्ति ।

व्यापारिणां कृते ई-वाणिज्येन परिचालनव्ययः न्यूनीकरोति । महत् भण्डारं भाडेन ग्रहीतुं आवश्यकता नास्ति, येन जनशक्तिः, भौतिकसम्पदां च निवेशः न्यूनीकरोति । तस्मिन् एव काले बृहत् आँकडा विश्लेषणस्य साहाय्येन व्यापारिणः उपभोक्तृणां आवश्यकताः प्राधान्यानि च अधिकसटीकरूपेण अवगन्तुं शक्नुवन्ति, तस्मात् उत्पादानाम् सेवानां च अनुकूलनं कर्तुं शक्नुवन्ति

परन्तु ई-वाणिज्यस्य तीव्रविकासेन समस्यानां श्रृङ्खला अपि उत्पन्ना अस्ति । रसदः वितरणं च एकं कुञ्जी अस्ति । द्रुतवितरण-उद्योगः द्रुतगत्या वर्धमानः अस्ति, ई-वाणिज्येन चालितः, परन्तु सः प्रचण्डदबावस्य, आव्हानानां च सामनां कुर्वन् अस्ति ।

रसदवेगः उपभोक्तृणां ध्यानस्य केन्द्रबिन्दुः अभवत् । जनाः आदेशं दत्त्वा यथाशीघ्रं मालम् अपेक्षन्ते, येन द्रुतवितरणकम्पनीभिः वितरणदक्षतायां सुधारः करणीयः । ई-वाणिज्यप्रचारस्य समये, यथा "डबल इलेवन", "618" इत्यादिषु, एक्सप्रेस् डिलिवरी-मात्रायां विस्फोटकरूपेण वर्धते अस्मिन् चरम-कालस्य मध्ये रसद-माङ्गल्याः कथं सामना कर्तव्यः इति एक्सप्रेस्-वितरण-उद्योगस्य कृते एकः तात्कालिकः समस्या अस्ति

द्रुतवितरणसेवानां गुणवत्ता अपि महत्त्वपूर्णा अस्ति। परिवहनकाले मालस्य क्षतिः, हानिः च इत्यादीनि समस्यानि उपभोक्तृणां शॉपिङ्ग-अनुभवं गम्भीररूपेण प्रभावितं करिष्यन्ति । अतः एक्स्प्रेस् डिलिवरी कम्पनीभिः प्रबन्धनं सुदृढं कर्तुं आवश्यकं यत् संकुलस्य सुरक्षां पूर्णं च वितरणं सुनिश्चितं भवति।

ई-वाणिज्यस्य विकासेन पारम्परिकवाणिज्यस्य अपि प्रभावः अभवत् । अनेकाः भौतिकभण्डाराः ग्राहकानाम् आधारस्य न्यूनतायाः, विक्रयस्य न्यूनतायाः च दुविधायाः सामनां कुर्वन्ति । परन्तु भौतिकवाणिज्यस्य पूर्णतया प्रतिस्थापनं भविष्यति इति न भवति, अपितु निरन्तरं नवीनतां परिवर्तनं च प्रवर्तयिष्यति ।

यथा, केचन भौतिकभण्डाराः उपभोक्तृणां आकर्षणार्थं अनुभवात्मकानां उपभोगपरिदृश्यानां निर्माणे व्यक्तिगतसेवाप्रदाने च ध्यानं दातुं आरब्धाः सन्ति । तस्मिन् एव काले ऑनलाइन-अफलाइन-इत्येतत् एकीकृत्य व्यावसायिकप्रतिमानाः क्रमेण उद्भवन्ति उपभोक्तारः उत्पादानाम् आनलाइन-ब्राउज् कृत्वा अफलाइन-अनुभवं क्रयणं च कर्तुं शक्नुवन्ति ।

आरम्भे उल्लिखिते किङ्ग्डाओ-सेना-दिवस-विषयक-प्रकाश-प्रदर्शने पुनः गत्वा, एषा भावनात्मका अभिव्यक्तिः अस्ति, या देशस्य सेनायाः च प्रति जनानां प्रेम-सम्मानं च मूर्तरूपं ददाति |. यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य एतादृशैः सांस्कृतिकक्रियाकलापैः सह प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि वस्तुतः समाजस्य विकासं प्रगतिञ्च प्रतिबिम्बयति ।

ते सर्वे समयस्य उत्पादाः सन्ति, ते सर्वे स्वस्वक्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति, जनानां जीवने परिवर्तनं सुविधां च आनयन्ति। भविष्ये वयं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य निरन्तर-सुधारं विकासं च अर्थव्यवस्थायाः समाजस्य च समृद्धौ अधिकं योगदानं दातुं प्रतीक्षामहे |.

तस्मिन् एव काले वयम् अपि आशास्महे यत् किङ्ग्डाओ-नगरे विषय-प्रकाश-प्रदर्शनम् इत्यादीनि अधिकाधिक-सांस्कृतिक-क्रियाकलापाः भविष्यन्ति, जनानां आध्यात्मिक-जीवनं समृद्धं करिष्यति, राष्ट्रिय-सङ्गतिं गौरवं च वर्धयिष्यति |.