सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> विदेशव्यापारस्य समन्वितविकासप्रवृत्तिः तथा च खानपानस्य मताधिकारः

विदेशव्यापारस्य सहकारिविकासस्य प्रवृत्तिः तथा च खानपानस्य मताधिकारः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-शृङ्खला-भण्डार-फ्रेञ्चाइज-सङ्घस्य कृते भोजन-उद्योगे मताधिकारस्य वर्तमान-स्थितेः विश्लेषणेन ज्ञायते यत् डुबन्त-विपण्येन अनेकेषां खान-पान-ब्राण्ड्-समूहानां कृते नूतनाः विकास-अवकाशाः प्रदत्ताः सन्ति फास्ट् फूड् ब्राण्ड् इत्यनेन द्वितीय-तृतीय-स्तरीय-नगरेषु फ्रेञ्चाइज-भण्डाराः उद्घाटिताः येन ब्राण्ड्-उपग्रह-भण्डारस्य माध्यमेन विपण्य-भागस्य विस्तारः भवति ।

परन्तु एषा प्रवृत्तिः केवलं भोजनालय-उद्योगे एव सीमितः नास्ति । विदेशव्यापारक्षेत्रे विदेशेषु द्रुतगतिना वितरणसेवाः अपि निरन्तरं विकसिताः, उन्नतिं च कुर्वन्ति । ई-वाणिज्यस्य उदयेन अधिकाधिकाः उपभोक्तारः विदेशेभ्यः प्रत्यक्षतया मालम् प्राप्तुं आशां कुर्वन्ति, येन विदेशेषु द्रुतवितरण-उद्योगस्य तीव्रविकासः प्रवर्धितः अस्ति

विदेशेषु द्रुतवितरणसेवानां अनुकूलनेन सीमापारं शॉपिङ्गस्य सुविधायां सुधारः अभवत् । उपभोक्तारः स्वगृहे एव विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, यत् घरेलुविपण्ये विविधवस्तूनि समृद्धीकर्तुं उपभोक्तृणां विविधानि आवश्यकतानि पूर्तयितुं च महत् महत्त्वपूर्णम् अस्ति

अपरपक्षे, खानपान-मताधिकार-विपण्यस्य डुबनं, विदेशेषु द्रुत-वितरण-सेवानां विकासः च सामान्याः चालनकारकाः सन्ति प्रथमं, प्रौद्योगिक्याः उन्नतिः उभयोः कृते दृढं समर्थनं दत्तवती अस्ति । अन्तर्जालस्य, रसदप्रौद्योगिक्याः च निरन्तरं नवीनतायाः कारणेन सूचनासञ्चारः द्रुततरः, रसदवितरणं च अधिकं कार्यकुशलं जातम् ।

द्वितीयं, उपभोक्तृमागधायां परिवर्तनम् अपि प्रमुखकारकम् अस्ति । जनानां सुविधाजनकजीवनशैल्याः अनुसरणं, भवेत् तत् भोजनोपभोगे वा सीमापारं शॉपिङ्गं वा, तत्सम्बद्धानां उद्योगानां निरन्तरं सुधारं नवीनतां च प्रेरितवान्

अपि च, तीव्रः विपण्यप्रतिस्पर्धा कम्पनीभ्यः नूतनानां वृद्धिबिन्दून् अन्वेष्टुं प्रेरयति । खानपानकम्पनयः विपण्यप्रवेशद्वारा नूतनानां विपणानाम् अन्वेषणं कुर्वन्ति, विदेशेषु एक्स्प्रेस्वितरणकम्पनयः सेवागुणवत्तां सुधारयित्वा व्यावसायिकव्याप्तिविस्तारं च कृत्वा स्वप्रतिस्पर्धां वर्धयन्ति

नीतिवातावरणस्य दृष्ट्या सीमापार-ई-वाणिज्यस्य, खानपान-उद्योगस्य च कृते सर्वकारस्य समर्थननीतिभिः विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरणस्य, खानपानस्य च मताधिकार-विपण्यस्य डुबनस्य अनुकूलाः परिस्थितयः अपि निर्मिताः सन्ति

परन्तु द्वयोः क्षेत्रयोः विकासकाले अपि केचन आव्हानाः सन्ति । खानपान-मताधिकार-उद्योगस्य कृते ब्राण्ड्-प्रबन्धनं मानकीकृत-सञ्चालनं च सफलं विपण्य-प्रवेशं सुनिश्चित्य कुञ्जिकाः सन्ति । द्वितीय-तृतीय-स्तरीयनगरेषु विपणानाम् विकासे सति ब्राण्ड्-सङ्गतिं सेवा-गुणवत्ता-स्थिरतां च कथं निर्वाहयितव्या इति समस्या अस्ति, यस्याः समाधानं करणीयम्

विदेशेषु द्रुतवितरण-उद्योगस्य कृते सीमापार-रसदस्य जटिलता अनिश्चितता च अद्यापि विकासं प्रतिबन्धयन्तः कारकाः सन्ति । सीमाशुल्कनीतिः, रसदव्ययः, वितरणसमयानुभवः इत्यादयः विषयाः सर्वेषां निरन्तरं अनुकूलनं समाधानं च करणीयम् ।

आव्हानानां अभावेऽपि खानपान-मताधिकार-विपण्यस्य तथा विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासस्य सम्भावना अद्यापि व्यापकाः सन्ति । प्रौद्योगिक्याः अग्रे विकासेन, विपण्यस्य निरन्तरपरिपक्वतायाः च कारणेन एतयोः क्षेत्रयोः अधिकसमन्वितः स्थायिविकासः प्राप्तः इति अपेक्षा अस्ति, येन आर्थिकवृद्धौ उपभोक्तृजीवने च अधिका सुविधा, कल्याणं च आनयिष्यते।