सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> कालस्य तरङ्गे आर्थिकपरिवर्तनानि रसदक्षेत्रे परिवर्तनानि च

कालस्य ज्वारस्य मध्ये आर्थिकपरिवर्तनं रसदस्य परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं जापानस्य बैंकस्य व्याजदरवृद्धेः अर्थव्यवस्थायां प्रत्यक्षः प्रभावः पश्यामः । एतेन निर्णयेन धनस्य व्ययः वर्धितः, ऋणग्रस्तगृहेषु अधिकं पुनर्भुक्तिदबावः, लघुमध्यम-उद्यमानां वित्तपोषण-वातावरणं च अधिकं तीव्रं जातम् धनस्य प्रवाहः प्रतिबन्धितः भवति, उद्यमानाम् विस्तारयोजना च बाधिता भवति, येन विपण्यमागधायां न्यूनता भवितुम् अर्हति ।

रसदक्षेत्रे आर्थिकवातावरणे अस्य परिवर्तनस्य श्रृङ्खलाप्रतिक्रिया अपि अभवत् । विपण्यमाङ्गस्य समायोजनेन मालस्य परिवहनस्य परिमाणं, आवृत्तिः च प्रत्यक्षतया प्रभाविता भवति । पूर्वं प्रबल उपभोक्तृमागधायाः चालितः उच्चावृत्तिः बृहत्परिमाणः च द्रुतपरिवहनं आर्थिकस्थितौ परिवर्तनस्य कारणेन मन्दं भवितुम् अर्हति

अपि च व्याजदरवृद्धेः प्रभावः विनिमयदरस्य उपरि उपेक्षितुं न शक्यते । जापानी येन विनिमयदरस्य उतार-चढावः अन्तर्राष्ट्रीयव्यापारे व्ययस्य लाभस्य च प्रभावं कर्तुं शक्नोति, तस्मात् सीमापारं द्रुतवितरणव्यापारं प्रभावितं कर्तुं शक्नोति । यदा विनिमयदरः अस्थिरः भवति तदा कम्पनीभिः सीमापारं द्रुतपरिवहनं कुर्वन् व्ययस्य जोखिमस्य च अधिकसावधानीपूर्वकं विचारः करणीयः ।

तदतिरिक्तं स्थूल-आर्थिकदृष्ट्या आर्थिक-अनिश्चितता कम्पनीभ्यः स्वस्य आपूर्तिशृङ्खलानां विन्यासस्य पुनः परीक्षणं कर्तुं प्रेरयिष्यति । व्ययस्य जोखिमस्य च न्यूनीकरणाय कम्पनयः रसदमार्गान् अनुकूलितुं शक्नुवन्ति तथा च सूचीरणनीतयः समायोजयितुं शक्नुवन्ति, येन निःसंदेहं रसद-उद्योगस्य परिचालनप्रतिरूपे कार्यक्षमतायाश्च नूतनाः आवश्यकताः स्थापिताः सन्ति

संक्षेपेण, जापानस्य बैंकस्य व्याजदरवृद्धेः आर्थिकपरिवर्तनेन विभिन्नमार्गेण रसद-उद्योगे गहनः प्रभावः अभवत्, येन रसद-कम्पनयः जटिलस्य नित्यं परिवर्तनशीलस्य च आर्थिकवातावरणस्य सामना कर्तुं निरन्तरं अनुकूलतां परिवर्तयितुं च प्रेरिताः सन्ति