सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य अद्भुतं एकीकरणं चीनस्य खानपान-उद्योगस्य प्रवृत्तिः च

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य अद्भुतं एकीकरणं चीनीय-भोजन-उद्योगस्य प्रवृत्तीनां च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं, भोजन-उद्योगे "अत्यन्त-लाभ-प्रभावशीलता" इति अवधारणायाः उदयेन घटक-क्रयणस्य, आपूर्ति-शृङ्खला-प्रबन्धनस्य च अनुकूलनं प्रेरितम् अस्ति व्ययस्य न्यूनीकरणाय, उत्पादस्य प्रतिस्पर्धायां सुधारं कर्तुं च बहवः खानपानकम्पनयः विश्वे उच्चगुणवत्तायुक्तानां, उचितमूल्यानां च खाद्यसप्लायरानाम् अन्वेषणं आरब्धवन्तः अस्मिन् प्रक्रियायां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य प्रमुखा भूमिका अस्ति, येन क्षेत्रेषु सामग्रीक्रयणं सम्भवं भवति, क्रयणचक्रं लघु भवति, सामग्रीनां ताजगीं गुणवत्ता च सुनिश्चितं भवति

द्वितीयं, यथा यथा चीनस्य भोजन-उद्योगः विदेशेषु विस्तारं त्वरयति तथा तथा ब्राण्ड्-प्रचारः उत्पादवितरणं च कुशल-अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवाभ्यः अविभाज्यम् अस्ति विदेशेषु विपणानाम् विस्तारे भोजनकम्पनीनां विशेषसामग्री, मसाला, ब्राण्ड् प्रचारसामग्री च स्वगन्तव्यस्थानेषु शीघ्रं सटीकतया च वितरितुं आवश्यकता वर्तते, येन विदेशेषु भण्डाराः चीनदेशे स्थितैः सह निरन्तरं भोजनानुभवं प्रदातुं शक्नुवन्ति इति सुनिश्चितं भवति। इन्टरनेशनल् एक्स्प्रेस् इत्यस्य कुशलपरिवहनजालं व्यावसायिकरसदसमाधानं च चीनीयभोजनब्राण्ड्-समूहानां कृते अन्तर्राष्ट्रीयबाजारे पदस्थापनार्थं दृढं समर्थनं प्रदाति

अपि च पर्यटन-उद्योगस्य समृद्ध्या भोजन-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । अधिकाधिकाः पर्यटकाः यात्रायां स्थानीयविशेषतानां स्वादनं कर्तुं इच्छन्ति, येन भोजनकम्पनीभिः विभिन्नपर्यटकानाम् आवश्यकतानां पूर्तये व्यञ्जनानां सेवानां च समायोजने अधिकं लचीलता आवश्यकी भवति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं भोजन-कम्पनीनां कृते विभिन्नस्थानात् खाद्य-सूचनाः, फैशन-प्रवृत्तिः च समये एव प्राप्तुं साहाय्यं कर्तुं शक्नोति, येन व्यञ्जन-नवीनीकरणाय प्रेरणा प्राप्यते तस्मिन् एव काले केषुचित् पर्यटनस्थलेषु खानपानकम्पनीनां कृते अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन अन्येषु क्षेत्रेषु उपभोक्तृभ्यः स्थानीयविशेष-खाद्य-उत्पादानाम् विक्रयणं सुलभतया कर्तुं शक्यते, येन ब्राण्ड्-प्रभावस्य विक्रय-मार्गस्य च विस्तारः भवति

परन्तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य चीनस्य भोजन-उद्योगस्य च एकीकरणं सुचारुरूपेण न प्रचलति । वास्तविकसञ्चालने अद्यापि काश्चन समस्याः आव्हानानि च सन्ति । यथा, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन लघु-मध्यम-आकारस्य भोजन-कम्पनीनां कृते पर्याप्तं व्ययः भवति । तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च सीमाशुल्कनीतिषु, क्वारेन्टाइनमानकेषु च भेदाः सन्ति, येन मालवस्तुनिरोधः वा विलम्बः वा भवितुम् अर्हति, भोजनकम्पनीनां सामान्यसञ्चालनं च प्रभावितं कर्तुं शक्नोति

एतासां आव्हानानां सामना कर्तुं खानपानकम्पनीनां, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां च सहकार्यं नवीनतां च सुदृढं कर्तुं आवश्यकता वर्तते । एकतः भोजनकम्पनयः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभिः सह दीर्घकालीन-सहकार्य-सम्झौतेषु हस्ताक्षरं कृत्वा माल-पैकेजिंग्-परिवहन-विधिषु अनुकूलनं कृत्वा द्रुत-वितरण-व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति अपरपक्षे अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनयः सेवा-गुणवत्तां कार्यक्षमतां च सुधारयितुम् भोजन-उद्योगस्य लक्षणानाम् आधारेण व्यक्तिगत-रसद-समाधानं विकसितुं शक्नुवन्ति तत्सह, द्वयोः पक्षयोः अपि बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां तकनीकीसाधनानाम् उपयोगं कृत्वा विपण्यमाङ्गस्य तथा रसदसूचनायाः पूर्वानुमानं विश्लेषणं च सुदृढं कर्तुं, पूर्वमेव प्रतिकारपरिहारं कर्तुं, अनिश्चिततायाः कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं च शक्यते

संक्षेपेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य चीनीय-भोजन-उद्योगस्य च प्रवृत्तयः निकटतया सम्बद्धाः सन्ति, परस्परं प्रभावं च कुर्वन्ति । भविष्ये विकासे उभयपक्षेण स्वस्वलाभाय पूर्णं क्रीडां दातव्यं, सहकार्यं नवीनतां च सुदृढं कर्तव्यं, उद्योगस्य विकासं प्रगतिं च संयुक्तरूपेण प्रवर्धनीयम्।