समाचारं
समाचारं
Home> Industry News> "जापानस्य चावलसूचीसंकटस्य अन्तर्राष्ट्रीयव्यापारपरिवहनस्य च गुप्तसम्बन्धः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयव्यापारस्य विकासेन देशान्तरेषु अधिकाधिकं सामग्रीविनिमयः भवति । अस्मिन् परिवहनपद्धतेः चयनं महत्त्वपूर्णम् अस्ति । मानवशरीरे रक्तं यथा प्रवहति तथा आर्थिकक्रियासु पोषकद्रव्याणां वितरणार्थं परिवहनस्य प्रमुखा भूमिका भवति ।
प्रथमं जापानदेशे तण्डुलानां आपूर्तिविषये वदामः । द्वीपदेशत्वेन जापानदेशस्य कृषिसम्पदः तुल्यकालिकरूपेण सीमिताः सन्ति । यद्यपि जापानदेशः कृषिउत्पादनदक्षतायाः उन्नयनार्थं प्रतिबद्धः अस्ति तथापि अद्यापि घरेलुमागधां पूर्णतया पूरयितुं कठिनम् अस्ति । यदा तण्डुलस्य भण्डारः तीव्ररूपेण न्यूनः भवति तदा तथाकथितस्य "क्षुधार्ताः पर्यटकाः" कारकस्य अतिरिक्तं अस्माभिः गहनतरकारणानां विषये अपि चिन्तनीयम् ।
अस्मिन् अन्तर्राष्ट्रीयव्यापारे परिवहनसम्बद्धतायाः उल्लेखः करणीयः अस्ति । अनेकयानमार्गेषु विमानयानस्य द्रुतगतिकुशललक्षणात् केषुचित् विशिष्टक्षेत्रेषु महत्त्वपूर्णा भूमिका भवति । यथा, केषाञ्चन उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम् कृते प्रायः विमानयानं प्रथमः विकल्पः भवति ।
तथापि विमानयानव्यवस्था सिद्धा नास्ति । अस्य उच्चव्ययः बृहत्-मालवाहन-परिवहन-क्षेत्रे अस्य प्रयोगं सीमितं करोति । तस्य विपरीतम्, बल्कवस्तूनाम् परिवहनकाले समुद्रीमालवाहनस्य स्पष्टव्ययलाभाः सन्ति । परन्तु समुद्रयानयानस्य कृते दीर्घकालं भवति, अतः केषाञ्चन तात्कालिकानाम् आपूर्तानाम् आग्रहं पूरयितुं न शक्यते ।
जापानदेशे तण्डुलस्य भण्डारस्य विषये पुनः आगत्य, जापानदेशस्य तण्डुलस्य भण्डारं पुनः पूरयितुं अन्यदेशेभ्यः तण्डुलस्य तत्कालं आयातस्य आवश्यकता वर्तते इति कल्पयित्वा, विमानयानं विचारणीयः विकल्पः भवितुम् अर्हति परन्तु तस्य अर्थः अधिकव्ययः अपि भवति, यस्य कृते व्ययस्य कालस्य च व्यापारः आवश्यकः भवति ।
तदतिरिक्तं परिवहनप्रक्रियायां विविधाः अनिश्चिताः कारकाः मालस्य आपूर्तिं अपि प्रभावितं करिष्यन्ति । यथा - मौसमपरिवर्तनं, मार्गसमायोजनं, नीतिपरिवर्तनं इत्यादयः परिवहनविलम्बं वा व्ययवृद्धिं वा जनयितुं शक्नुवन्ति ।
वैश्वीकरणस्य सन्दर्भे देशानाम् आर्थिकपरस्परनिर्भरता निरन्तरं वर्धते । एकस्मिन् देशे भौतिक-आपूर्ति-समस्याः श्रृङ्खला-प्रतिक्रियाम् उत्पन्नं कर्तुं शक्नुवन्ति, अन्यदेशानां आर्थिक-स्थिरतां च प्रभावितं कर्तुं शक्नुवन्ति । अतः अन्तर्राष्ट्रीयव्यापारपरिवहनव्यवस्थायाः कुशलं स्थिरं च स्थापनं विशेषतया महत्त्वपूर्णम् अस्ति ।
एतदर्थं न केवलं विभिन्नदेशानां सर्वकारेभ्यः सहकार्यं सुदृढं कर्तुं संयुक्तरूपेण उचितनीतिनियमाश्च निर्मातुं आवश्यकं भवति, अपितु परिवहनकम्पनीनां सेवागुणवत्तां कार्यक्षमतां च निरन्तरं नवीनतां कर्तुं, सुधारं कर्तुं च आवश्यकम् अस्ति तस्मिन् एव काले विज्ञानस्य प्रौद्योगिक्याः च विकासेन परिवहन-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति ।
यथा यथा यथा ड्रोन्-प्रौद्योगिकी परिपक्वा भवति तथा तथा भविष्ये विशिष्टक्षेत्रेषु मालस्य द्रुतवितरणं सम्भवति वा? किं ब्लॉकचेन् प्रौद्योगिक्याः अनुप्रयोगेन परिवहनप्रक्रियायाः पारदर्शितायां सुरक्षायां च सुधारः भवति? एते अस्माकं गहनविमर्शस्य योग्याः विषयाः सन्ति।
संक्षेपेण वक्तुं शक्यते यत् जापानदेशस्य तण्डुलस्य भण्डारः २५ वर्षेषु न्यूनतमस्तरं यावत् पतितः इति घटना अस्मान् अन्तर्राष्ट्रीयव्यापारस्य परिवहनस्य च विषये चिन्तयितुं खिडकीं प्रदाति। अस्माभिः अस्मात् पाठं ज्ञातव्यं तथा च वर्धमानजटिलस्य आर्थिकस्थितेः सामना कर्तुं वैश्विकव्यापारपरिवहनव्यवस्थायां निरन्तरं सुधारः करणीयः।