सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> रेस्टोरन्टशृङ्खलावित्तस्य वायुमालस्य च सम्भाव्यं परस्परं सम्बद्धता भविष्यस्य च प्रवृत्तयः

भोजनालयशृङ्खलावित्तस्य वायुमालस्य च सम्भाव्यः चौराहः भविष्यदिशा च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानमालवाहनस्य गतिः, कवरेजः च श्रृङ्खलाभोजनागारकम्पनीभ्यः विश्वस्य उच्चगुणवत्तायुक्तानि सामग्रीनि प्राप्तुं शक्नोति । यथा, केचन द्रुतभोजनशृङ्खलाः विशिष्टमूलतः ताजाः शाकाः मांसानि च शीघ्रं प्राप्य अद्वितीयव्यञ्जनानि निर्मातुं समर्थाः भवन्ति । तस्मिन् एव काले कुशलं वायुमालं श्रृङ्खलाभोजनागारकम्पनीनां खाद्यमागधायां आकस्मिकं उतार-चढावस्य सामना कर्तुं अपि साहाय्यं कर्तुं शक्नोति । अवकाशदिनादिषु शिखरकालेषु उपभोक्तृमागधां पूरयितुं शीघ्रमेव सूचीं पुनः पूरयितुं शक्यते ।

न केवलं, वायुमालस्य विकासेन श्रृङ्खलाभोजनागारकम्पनीनां आपूर्तिशृङ्खलाविन्यासः अपि किञ्चित्पर्यन्तं प्रभावितः भवति । विमानयानस्य उत्तमलाभं प्राप्तुं भोजनालयशृङ्खलाः स्वस्य गोदामवितरणकेन्द्राणि प्रमुखविमाननकेन्द्रसमीपे स्थानान्तरयितुं शक्नुवन्ति । एतादृशाः विन्याससमायोजनाः परिवहनसमयं न्यूनीकर्तुं, रसदव्ययस्य न्यूनीकरणे, समग्रसञ्चालनदक्षतायां सुधारं कर्तुं च सहायकाः भवन्ति ।

परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् लघुपरिमाणयुक्तानां वा संकीर्णलाभमार्जिनयुक्तानां केषाञ्चन श्रृङ्खलाभोजनागारकम्पनीनां कृते महत् भारं भवितुम् अर्हति । तदतिरिक्तं वायुमालः मौसमः, नीतयः इत्यादिभिः अनेकैः अनिश्चितकारकैः अपि प्रभावितः भवति, येन परिवहनविलम्बः भवितुम् अर्हति, श्रृङ्खलाभोजनागारकम्पनीनां परिचालने जोखिमाः अपि भवितुम् अर्हन्ति

श्रृङ्खलाभोजनागारकम्पनीनां दृष्ट्या वायुमालयानेन आनयितसुविधायाः आनन्दं लभन्ते सति व्ययस्य प्रभावीरूपेण नियन्त्रणं कथं करणीयम्, जोखिमानां प्रतिक्रिया च कथं करणीयम् इति समस्या अस्ति यस्याः गहनचिन्तनस्य समाधानस्य च आवश्यकता वर्तते। केचन बृहत्शृङ्खलाभोजनागारकम्पनयः अधिकानुकूलमालवाहनदराणां सेवाप्रतिश्रुतिनां च प्रयत्नार्थं विमानसेवाभिः सह दीर्घकालीनसहकारसम्बन्धं स्थापितवन्तः, येन किञ्चित्पर्यन्तं व्ययः न्यूनीकरोति तत्सहकालं तेषां सम्भाव्ययानविलम्बादिसमस्यानां निवारणाय व्यापकाः आपत्कालीनयोजनाः अपि स्थापिताः सन्ति ।

सम्पूर्णस्य भोजन-उद्योगस्य कृते विमानयानस्य, मालवाहनस्य च विकासेन अपि केचन परिवर्तनाः आगताः । एकतः भोजन-उद्योगस्य अन्तर्राष्ट्रीयविकासं प्रवर्धयति । अधिकाधिकाः अन्तर्राष्ट्रीयभोजनब्राण्ड्-संस्थाः वायुमालस्य माध्यमेन चीनीयविपण्ये प्रविशन्ति, येन उपभोक्तृणां विकल्पाः समृद्धाः भवन्ति । अपरं तु उद्योगस्य अन्तः स्पर्धां अपि तीव्रं करोति । ये कम्पनयः वायुमालस्य लाभस्य उत्तमं उपयोगं कर्तुं शक्नुवन्ति ते प्रायः विपण्यस्पर्धायां विशिष्टाः भवितुम् अर्हन्ति ।

संक्षेपेण वक्तुं शक्यते यत् विमानयानमालस्य भोजनालयशृङ्खलानां वित्तीयप्रदर्शनस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति । भविष्ये विकासे सामान्यविकासलक्ष्यं प्राप्तुं द्वयोः निरन्तरं परस्परं अनुकूलनं अनुकूलनं च करणीयम् ।